सामग्री पर जाएँ

पाण्डित्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाण्डित्यम्, क्ली, (पण्डितस्य भावः कर्म्म वा । इति “वर्णदृढादिभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्यञ् ।) पण्डितधर्म्मकर्म्मणी । यथा, -- “रसज्ञा पाण्डित्यच्छिदुरशशिधामभ्रमभरान् ॥” इति मुरारिः ॥ (यथा, च महाभारते । ५ । ३१ । २ । “उत बालाय पाण्डित्यं पण्डितायोत बालताम् । ददाति सर्व्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाण्डित्य¦ न॰ पण्डितस्य भावः कर्म वा दृढादि॰ पक्षे ष्यञ्।

१ पण्डितभावे

२ तत्कर्मणि च न॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाण्डित्य¦ nf. (-थं-ती) Scholarship, learning.
2. Dexterity, cleverness. [Page440-b+ 60] E. पण्डित a teacher, aff. ष्यञ् the semivowel rejected before the feminine aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाण्डित्यम् [pāṇḍityam], 1 Scholarship, profound learning, erudition; तदेव गमकं पाण्डित्यवैदग्ध्ययोः Māl.1.7.

Cleverness, skill, dexterity, sharpness; नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः Bv.1.2; परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्.

Prudence; न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव हि पाण्डित्यं यत् स्वल्पाद् भूरिरक्षणम् ॥ Pt.1.19.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाण्डित्य n. (fr. पण्डित)scholarship , erudition , learning , cleverness , skill , S3Br. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=पाण्डित्य&oldid=289782" इत्यस्माद् प्रतिप्राप्तम्