पाण्डुर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]अमरकोशः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाण्डुर पुं।
पीतसंवलितशुक्लः
समानार्थक:हरिण,पाण्डुर,पाण्डु
1।5।13।2।2
अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥
पदार्थ-विभागः : , गुणः, रूपम्
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाण्डुर¦ पु॰ पाण्डुर्वर्णोऽस्यास्ति र।
१ श्वेतपीतमिश्रिते वर्णेअमरः
२ तद्वति त्रि॰। पडि--उर पृषो॰ वृद्धिः।
३ श्वेत-वर्णे
४ तद्वति च हला॰।
५ कामलाख्ये रोगे
६ श्वित्र-रोगे न॰ शब्दरत्ना॰।
७ माषपर्ण्यां स्त्री टाप् राजनि॰। [Page4296-b+ 38]
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाण्डुर¦ mfn. (-रः-रा-रं) Of a yellowish white colour. m. (-रः)
1. A pale or yellowish white.
2. The jaundice.
3. A tree: see मरुवक। n. (-रं) The white leprosy, vitiligo. E. पाण्डु pale, and र added.
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाण्डुर [pāṇḍura], a. [पाण्डुवर्णो$स्यास्ति र] Whitish, pale, palewhite, yellowish-white; पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । शुशुभे तारकाराजः सितमभ्रमिव स्थितः Mb.3.41.14. छविः पाण्डुरा Ś.3.9; R.14.26; Ku.3.33. -रम् The white leprosy. -Comp. -इक्षुः a species of sugar-cane.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाण्डुर mf( आ)n. whitish , white , pale , yellow R. Var. Sus3r. etc.
पाण्डुर m. a form of jaundice L.
पाण्डुर m. Anogeissus Latifolia L.
पाण्डुर m. an Andropogon with white flowers L.
पाण्डुर m. N. of one of the attendants of स्कन्दMBh.
पाण्डुर m. of a Buddhist deity Dharmas. iv (See. पाण्डरा)
पाण्डुर n. the white leprosy , vitiligo L.
Purana index
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a Mt. in the भारतवर्ष; फलकम्:F1: Br. II. १६. २१; वा. ४५. ९१.फलकम्:/F residence of the वीद्याधरस्. फलकम्:F2: Ib. ३९. ६०.फलकम्:/F
Purana Encyclopedia
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PĀṆḌURA : A soldier of Subrahmaṇya. (Śloka 73, Chapter 45, Śalya Parva).
_______________________________
*2nd word in left half of page 565 (+offset) in original book.