पाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातिः, पुं, (पाति रक्षतीति । पा + “पातेरतिः ।” उणां । ५ । ५ । इति अतिप्रत्ययः ।) प्रभुः । स्वामी । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाति¦ पु॰ पाति पा--रक्षणे अति।

१ प्रभौ पत--इण्।

२ अक्षिणि च उज्ज्वलद॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातिः [pātiḥ], 1 A master.

A bird.

A husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाति m. = पति, a master , lord , husband Un2. v , 5 Sch.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्राणे
2.3.2
भुनक्ति पाति दयते गोपायति पिपर्ति रक्षति त्रायते पालयति तेजति स्पृणोति कुण्डयति गुण्डति अवति जंसति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाति¦ m. (-तिः) A master, a lord, a husband. E. पा to nourish, Una4di aff. अति।

"https://sa.wiktionary.org/w/index.php?title=पाति&oldid=500894" इत्यस्माद् प्रतिप्राप्तम्