पादचारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादचारी, [न्] पुं, (पद्भ्यां चरतीति । चर गतौ + णिनिः) पदातिः । इति हेमचन्द्रः । ३ । १६२ ॥ पद्भ्यां गमनशीले, त्रि ॥ (यथा, भागवते । ६ । १२ । २९ । “गिरिराट् पादचारीव पद्भ्यां निर्ज्जरयन् महीम् । जग्रास स समासाद्य वज्रिनं सहवाहनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पादचारी&oldid=148147" इत्यस्माद् प्रतिप्राप्तम्