पारस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारस¦ त्रि॰ पारस्यदेशभवे अण् बा॰। यलोपः।

१ पारस्यदेशोद्भवे

२ तत्सम्बन्धिनि च स्त्रियां ङीप्।
“ज्येष्ठाश्लेषामघापूर्वारेवतीभरणीद्वये। विशाखार्द्रोत्तराषाढाशतभे पा-पवासरे। लग्ने स्थिरे सचन्द्रे च पारसीमारवीं पठेत्” मुहूर्त्तगणपतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारस [pārasa], (-सी f.) Persian.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारस mf( ई)n. Persian

"https://sa.wiktionary.org/w/index.php?title=पारस&oldid=294569" इत्यस्माद् प्रतिप्राप्तम्