पालिन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिन्दः, पुं, (पालयतीति । पालि + बाहुल- कात् किन्दच् ।) कुन्दुरुकः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिन्द¦ पु॰ पालि--वा॰ किन्दच्।

१ कुन्दुरुवृक्षे राजनि॰।

२ श्यामालतायां स्त्री अमरः गौरा॰ ङीष्। पलिन्धीतिपाठान्तरम् पृषो॰।

३ त्रिवृतायां द्विरूपकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिन्द¦ m. (-न्दः) A sort of jasmine, (J. pubescens.) f. (-न्दी) Teori; see the next. E. पाल् to nourish, (the bee,) aff. किन्दच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिन्दः [pālindḥ], Incense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिन्द m. incense L.

पालिन्द m. Jasminum Pubescens W.

पालिन्द f. =next L.

"https://sa.wiktionary.org/w/index.php?title=पालिन्द&oldid=297503" इत्यस्माद् प्रतिप्राप्तम्