पावक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावकः, पुं, (पुनातीति । पू ञ गि शोधे + ण्वुल् ।) अग्निः । इत्यमरः । १ । १ । ५७ ॥ (यथा, काशी- खण्डे ९ अध्याये । “अपावनानि सर्व्वाणि वह्निसंसर्गतः क्वचित् । पावनानि भवन्त्येव तस्मात् स पावकः स्मृतः ॥”) वैद्युताग्निः । यथा, -- “पावकः पवस्रानश्च शुचिरग्निश्च ते त्रयः । निर्म्मथ्यः पवमानः स्याद्वैद्युतः पावकः स्मृतः ॥ यश्चासौ तपते सूर्य्यः शुचिरग्निस्त्वसौ स्मृतः ॥” इति कौर्म्मे १२ अध्यायः ॥ स च ब्रह्मणो मानसपुत्त्रादभिमानिनामकाग्नेः स्वाहायां जातः । यथा, -- “योऽसावग्निरभीमानी स्मृतः स्वायम्भुवेऽन्तरे । ब्रह्मणो मानसः पुत्त्रस्तस्मात् स्वाहा व्यजीजनत् ॥ पावकं पवमानञ्च शुचिरग्निश्च यः स्मृतः ॥” इति मात्स्ये ४८ अध्यायः ॥ सदाचारः । वह्निमन्थः । (अस्य पर्य्यायो यथा, “तेजोमन्थो हविर्मन्थो ज्योतिष्को पावकोऽरणिः । वह्निमन्थोऽग्निमन्थश्च मथनो गणिकारिका ॥” इति वैद्यकरत्नमालायाम् ॥) चित्रकः । भल्लातकः । विडङ्गः । इति मेदिनी । के, ११८ ॥ शोधयितृनरः । इति हेमचन्द्रः ॥ रक्त- चित्रकः । कुसुम्भः । इति राजनिर्घण्टः ॥ (पवित्र- कारके, त्रि । यथा, ऋग्वेदे । ३ । ३१ । २० । “मिहः पावकाः प्रतता अभूवन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावक पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।54।2।4

बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः। आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावक¦ पु॰ पुनाति पू--ण्वुल्।

१ वह्नौ अमरः
“अपावनानिसर्वाणि वह्निसंसर्गतः क्वचित्। पावनानि भवन्त्येवतस्मात स पावकः स्मृतः” इति काशीख॰

९ अ॰ उक्ते-त्तस्य तथात्वम्।

२ वेद्युताग्नौ च
“पावकः पवमानश्चशुचिरग्निश्च ते त्रयः। निमन्थ्यः पवमानः स्यात् वैद्युतःपावकः स्मृतः। यश्चासौ तपते सूर्य्यः शुचिरग्निश्च सस्मृतः” कूर्मपु॰।

३ सदाचारे

४ वह्निमन्थे

५ चित्रकवृक्षे

६ भल्लातके

७ विडङ्गे च मेदि॰।

८ शोधके त्रि॰ हेमच॰।

९ रक्तचित्रके

१० कुसुम्मे च पु॰ राजनि॰

११ वरुणे

१२ सूर्ये च ऋ॰

१ ।

५० ।

६ भा॰ तयोश्च शोधकत्वात् तथात्वम्।

१३ ऋषिभेदे भा॰ व॰

१२

५ अ॰। पावः पवनं शुद्धिस्तं कायतिकै--क।

१४ सरस्वत्यां स्त्री ऋ॰

१ ।

३ ।

२० भा॰। पावकाश्चसप्तविंशतिः
“पावकाः सप्तविंशतिः” भा॰ स॰

७ अ॰ व्या-ख्यायां नीलण्ठधृतवाक्येभ्यः तानि च
“ब्रह्मणोऽङ्गात्प्रसूतोऽग्निरङ्गिरा

१ इति विश्रुतः। दक्षिणाग्निर्गा-र्हपत्याहवनीयाविति

२ ।

३ ।

४ त्रयी। निर्मन्थ्यो

५ वैद्युतः

६ शूरः

७ संवर्त्तो

८ लौलिक

९ स्तथा। जाठरो

१० विषगः

११ क्रव्यात्

१२ क्षेमवान्

१३ वैष्णव

१४ स्तथा। दस्युमान्

१५ वलद

१६ श्चैव शान्तः

१७ पुष्टो

१८ विभावसुः

१९ । ज्योति-ष्मान्

२० भरतो

२१ भद्रः

२२

२३ स्विष्टकृदृसुमान्

२४ क्रतुः

२५ । सोमश्च

२६ पितृमां

२७ श्चैव पावकाः सप्त-विंशतिः”। अन्ये पावकभेदा अग्निशब्दे

५३ पृ॰ दृश्याःति॰ त॰ गृह्यपरिशिष्टे कर्मभेदे तस्य नामभेदा उक्ता यथा(
“लौकिके पावको

१ ह्यग्निः प्रथमः परिकल्पितः। अग्निस्तु मारुतो

२ नाम गर्भाधाने विधीयते। पुंसवनेचन्द्रनामा

३ शुङ्गाकर्मणि शोभनः

४ । सीमन्ते मङ्गलो

५ नाम प्रगल्भो

६ जातकर्मणि। नाम्नि स्यात् पार्थिवो

७ ह्यग्निः प्राशने च शुचि

८ स्तथा। सत्यनामा

९ थ चूडायांव्रतादेशे समुद्भवः

१० । गोदाने सूर्य्यनामा

११ च केशान्तेह्यग्नि

१२ रुच्यते। वैश्वानरो

१३ विसर्गे तु विवाहेयोजक

१४ स्तथा”। गोदाने गोदानाख्य संस्कारे।
“चतु-र्थ्यान्तु शिखी

१५ नाम धृति

१६ रग्निस्तथाऽपरे”। अपरेधृतिहोमादौ।
“प्रायश्चित्ते विधु

१७ श्चैव पाकयज्ञे तुसाहसः”

१८ । प्रायश्चित्ते तदात्मकमहाव्याहृतिहो-मादौ। पाकयज्ञे पाकाङ्गकवृषोत्सर्गगृहहोमादौ।
“लक्षहोमे च वह्निः

१९ स्यात् कोटिहोमे हुताश-[Page4322-a+ 38] नः

२० । पूर्णाहुत्यां मृडो

२१ नाम शान्तिके वरदः

२२ सदा। पौष्टिके वलद

२३ श्चैव क्रोधो

२४ ऽग्निश्चाभिचा-रके। कोष्ठे तु जठरो

२५ नाम क्रव्यादो

२६ मृतभक्ष-णे। आहूय चैव होतव्यो यत्र यो विहितोऽनलः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावक¦ mfn. (-कः-की-कं) Who or what renders pure, a purifier, purifica- tory. m. (-कः)
1. fire, or its deified personification.
2. Social fire, one lighted in common.
3. A fire lighted on taking possession of a house.
4. A saint, a person purified by religious abstraction.
5. A tree, the wood of which is used to procure fire by attrition, (Premna, spinosa.)
6. Leadwort, (Plumbago zeylanica.)
7. Marking nut plant, (Semicarpus anacardium.)
8. A vermifuge plant.
9. A flash of lightning.
10. The number “three”: see विडङ्ग। f. (-की) Wife of AGNI. E. पू to purify, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावक [pāvaka], a. [पू-ण्वुल्] Purifying; पन्थानं पावकं हित्वा जनको मौढ्यमास्थितः Mb.12.18.4.

कः Fire; पावकस्य महिमा स गण्यते कक्षवज्ज्ज्वलति सागरे$पि यः R.11.75;3.9;16.87.

Agni or the god of fire.

The fire of lightning.

The Chitraka tree.

The number 'three'.

A person purified by religious abstraction, saint, sage.

Good conduct or behaviour.

N. of Varuṇa.

की The wife of Agni.

Ved. N. of Sarasvatī.-Comp. -अरणिः an epithet of a plant called अग्निमन्य (Mar. थोर ऐरण). -अर्चिस् f. a flash of fire. -अस्त्रम् a fiery weapon; प्रशान्तमेव पावकास्त्रम् U.6.5/6.

आत्मजः an epithet of Kārtikeya.

N. of a sage called सुदर्शन who married the daughter of Duryodhana of the Ikṣvāku family. -मणिः m. The Sūryakānta Maṇi.-शिखः (= अग्निशिखः) Saffron; Śiva B.3.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावक mf( आ)n. pure , clear , bright , shining RV. VS. AV. (said of अग्नि, सूर्यand other gods , of water , day and night etc. ; according to native Comms. it is mostly = सोधक, " cleansing , purifying ")

पावक m. N. of a partic. अग्नि(in the पुराणs said to be a son of अग्निअभिमानिन्and स्वाहाor of अन्तर्धानand शिखण्डिनी) TS. TBr. Ka1tyS3r. Pur.

पावक m. ( ifc. f( आ). )fire or the god of fire Up. MBh. Ka1v. etc.

पावक m. N. of the number 3 (like all words for " fire " , because fire is of three kinds See. अग्नि) Su1ryas.

पावक m. a kind of ऋषि, a saint , a person purified by religious abstraction or one who purified from sin MBh.

पावक m. Prenina Spinosa L.

पावक m. Plumbago Zeylanica or some other species L.

पावक m. Semecarpus Anacardium L.

पावक m. Carthamus Tinctoria L.

पावक m. Embelia Ribes L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Agni) a son of स्वाहा; फलकम्:F1:  भा. IV. I. ६०; Br. III. 8. 5; वा. ५३. ९७, ३०; Vi. I. 9, ६३; १०. १५.फलकम्:/F as husband of गन्गा; फलकम्:F2:  वा. 2. १७.फलकम्:/F Lord of Vasus; फलकम्:F3:  Ib. ७०. 5; Vi. I. २२. 3.फलकम्:/F also known as Vaidyuta. फलकम्:F4:  Br. I. 2. १७; II. १२ 2 and ३३.फलकम्:/F
(II)--a son of विजिताश्व and an Agni in pre- vious birth born thus through वसिष्ठ's curse. भा. IV. २४. 4. [page२-323+ २५]
(III)--an elephant. Br. III. 7. ३३२; वा. ६९. २१६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀVAKA : A son of Agni. Agni got of his wife Svāhā three sons, Pāvaka, Pavamāna and Śuci. These three brilliant sons got together 45 sons and they were also called Agnis. Thus there were 49 Agnis made up of the father, his three sons and their 45 sons. Pāvaka had another name also--Mahān (Chapter 219, Vana Parva).


_______________________________
*11th word in left half of page 587 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पावक&oldid=500924" इत्यस्माद् प्रतिप्राप्तम्