पाश्चात्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश्चात्यः, त्रि, (पश्चात् + “दक्षिणापश्चात्पुरस- स्त्यक् ।” ४ । २ । ९८ । इति त्यक् ।) पश्चा- द्भवः । (यथा, देवीभागवते । १ । १७ । ६६ । “पाश्चात्यं यामिनीयामं ध्यानमेवान्वपद्यत । स्नात्वा प्रातः क्रियाः कृत्वा पुनरास्ते समा- हितः ॥”) पश्चिमदेशजातः । इति मुग्धबोधव्याकरणम् ॥ (यथा, महाभारते । १ । १२१ । ११ । “स विजित्य गृहीत्वा च भूपतीन् राजसत्तमः । प्राच्यानुदीच्यान् पाश्चात्यान् दाक्षिणात्यानकाल- यत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश्चात्य वि।

अन्त्यम्

समानार्थक:अन्त,जघन्य,चरम,अन्त्य,पाश्चात्य,पश्चिम,निष्ठा

3।1।81।1।5

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश्चात्य [pāścātya], a. [पश्चाद्भवः त्यक्]

Hinder.

Western; सङ्ग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः R.4.62; जित्वावाच्यांश्च पाश्चात्यान् प्राच्यांश्च भुजतेजसा Śiva B.6.65.

Posterior, later.

Subsequent. -त्यम् The hinder part.

"https://sa.wiktionary.org/w/index.php?title=पाश्चात्य&oldid=500926" इत्यस्माद् प्रतिप्राप्तम्