पाषी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाषी¦ स्त्री पाष्यते वध्यतेऽनया पष--बन्धे करणे घञ्।

१ शक्त्यां

२ शिलायाञ्च ऋ॰

१ ।

५६ ।

६ भा॰। पाषाणवद्दृढा-याञ्च ऋ॰



१०

३ ।

२ भा॰।

"https://sa.wiktionary.org/w/index.php?title=पाषी&oldid=298411" इत्यस्माद् प्रतिप्राप्तम्