पिण्डक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डकम्, क्ली, (पिण्ड इव कायतीति । कै + कः ।) वोलम् । पिण्डमूलम् । इति राजनिर्घण्टः ॥ (गोलः । यथा, सुश्रुते शारीरस्थाने ३ अध्याये । “तृतीये (मासि) हस्तपादशिरसां पञ्च पिण्डकानि वर्त्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति ॥”)

पिण्डकः, पुं, (पिण्ड इव कायतीति । कै + कः ।) सिह्लनामगन्धद्रव्यम् । इत्यमरः । १ । ६ । १२८ ॥ (वोलः । अस्य पर्य्यायो यथा, -- “विद्वान् गोलः पिण्डकश्च पिण्डोवोलो रसोरसः ॥” इति वैद्यकरत्नमालायाम् ॥) पिशाचः । इति त्रिकाण्डशेषः ॥ पिण्डालुः । इति राजनिर्घण्टः ॥ (अस्य गुणा यथा, -- “पिण्डको वातलः श्लेष्मी ग्राही वृष्यो महा- गुरुः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ पिण्ड + स्वार्थे कन् । कवलः । यथा, हरिवंशे । भविष्यपर्व्वणि । १० । २१ । “पयःपानं तथा कुर्व्वन् भक्षयन् दधिपिण्ड- कम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डक पुं।

सिल्हाख्यगन्धद्रव्यम्

समानार्थक:तुरुष्क,पिण्डक,सिल्ह,यावन

2।6।128।2।2

बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ। तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डक¦ पु॰ पिण्ड इव कायति कै--क।

१ पिण्डालौ स्वार्थेक।

२ सिह्लकगन्धद्रव्ये

३ वोले

४ पिण्डमूले मूलभेदेराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डक¦ mn. (-कः-कं)
1. Incense.
2. Carrot.
3. The calf of the leg.
4. A lump of food.
5. A lump or ball. m. (-कः) A goblin, a demon. E. पिण्ड as above, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डकः [piṇḍakḥ] कम् [kam], कम् 1 A lump, ball, globe.

A round swelling or protuberance.

A lump of food.

The calf of the leg.

Incense.

Carrot.

(In astr.) A sine expressed in numbers. -कः A goblin, demon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डक mn. a lump , ball , knob Hariv. Sus3r.

पिण्डक mn. a fragment , morsel L.

पिण्डक mn. a round protuberance ( esp. on an elephant's temples) MBh.

पिण्डक mn. the ball of rice etc. offered at श्राद्धs(See. त्रि-प्)

पिण्डक m. a species of bulbous plant ( = पिण्डा-लु) L.

पिण्डक m. Daucus Carota L.

पिण्डक m. incense , myrrh L.

पिण्डक m. a sine expressed in numbers Su1ryas.

पिण्डक m. a पिशाचL.

"https://sa.wiktionary.org/w/index.php?title=पिण्डक&oldid=299670" इत्यस्माद् प्रतिप्राप्तम्