पित्र्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्र्यम्, क्ली, (पितरो देवता अस्येति । पितृ + “वाय्- वृतुपित्रुषसो यत् ।” ४ । २ । ३१ । इति यत् । “रीङृतः ।” ७ । ४ । २७ । इति रीङादेशश्च । पितृदेवताकदानीयत्वादस्य तथात्वम् ।) मधु । इति राजनिर्घण्टः ॥ पितृतीर्थम् । तत्तु तर्ज्ज- न्यङ्गुष्ठान्तः । इति हेमचन्द्रः । ३ । ५०४ ॥ (पितुरिदं पितुरागतं वेति । पितृ + “पितु- र्यत् ।” ४ । ३ । ७९ । इति यत् । ततो रीङा- देशः ।) पितृसम्बन्धिनि, त्रि । यथा, -- “ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरन्तथा ॥” इति दायभागः ॥ (पितृप्रियत्वात् श्राद्धार्हे च त्रि । यथा, सुश्रुते । १ । ४६ । “कफघ्नं स्वड्गिपिशितं कषायमनिलापहम् । पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ॥”)

पित्र्यः, पुं, (पितुस्तुल्य इति । बाहुलकात् यत् । ततो रीङादेशः ।) ज्येष्ठभ्राता । इति हेमचन्द्रः । ३ । २१५ ॥ (पितॄणां प्रिय इति यत् ।) माषः । इति शब्दमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्र्य नपुं।

पितृतीर्थम्

समानार्थक:पित्र्य

2।7।51।1।1

मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम्. स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्र्य¦ त्रि॰ पितुः इदं प्रियं वा पितृत आगतं वा यत्।

१ पितृसम्बन्धिनि।

२ पितृतीर्थे तर्जन्यङ्गुष्ठयोर्मध्यस्थाने

३ मधुनि

४ मघानक्षत्रे च राजनि॰। तस्य पितृदैवतत्वात्तत्स-म्बन्धित्वम्।

५ पितृप्रिये माषे पु॰

६ अमावास्यायां तिथौ स्त्रीहेमच॰

७ ज्येष्ठभ्रातरि पु॰

८ पौर्णमास्यां स्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्र्य¦ mfn. (-त्र्यः-त्र्या-त्र्यं)
1. Paternal, ancestral.
2. Obsequial, relating to deceased progenitors. m. (-त्र्यः)
1. An elder brother.
2. The month of ma4gha. n. (-त्र्यं) The part of the hand between the forefinger and thumb, sacred to the manes. f. (-त्र्या)
1. One of the lunar asterisms, called Magha
4.
2. Day of full moon.
3. Ceremonies performed in honour of the deceased on the day of full or new moon. E. पितृ a father, and यत् aff., रीङ् substituted for ऋ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्र्य [pitrya], a. [पितुरिदं प्रियं वा पितृत आगतं वा यत्]

Paternal, patrimonial, ancestral.

(a) Relating or sacred to the deceased ancestors; Ms.2.58. (b) Obsequial.

त्र्यः the eldest brother.

The month of Māgha.

त्र्या The constellation called Maghā.

The day of full as well as new moon.

त्र्यम् The lunar mansion called Maghā.

The part of the hand between the fore-finger and the thumb (sacred to the Manes).

The Śrāddha ritual (श्राद्धकल्प); Ch. Up.7.1.2.

The nature of a father.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्र्य mf( आ)n. derived from or relating to a father , paternal , patrimonial , ancestral RV. etc.

पित्र्य mf( आ)n. relating or consecrated to the पितृs Mn. MBh. etc. (with तीर्थn. = पितृ-त्Mn. ii , 59 ; with दिश्f. the south S3a1n3khGr2. ; with प्र-दिश्id. RV. )

पित्र्य m. the eldest brother (who takes the place of a -ffather) L.

पित्र्य m. the month माघL.

पित्र्य m. the ritual for oblations to the -P पितृs ChUp. Sch.

पित्र्य m. Phaseolus Radiatus L.

पित्र्य m. the day of full moon and the worship of the -P पितृs on that day L.

पित्र्य n. the nature or character of a father R.

पित्र्य n. (with or sc: कर्मन्)worship of the -P पितृs , obsequial ceremony S3Br. Mn etc.

पित्र्य n. the नक्षत्रमघाVar.

पित्र्य n. honey L.

पित्र्य n. = पितृ-तीर्थ(See. above ) W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an afternoon मुहूर्त। Br. III. 3. ३९.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pitrya occurs in the list of sciences given in the Chāndogya Upaniṣad.[१] Apparently it is to be taken as the science relating to the cult of the Manes, as explained by Śaṅkara in his commentary. As it is in that list followed by Rāśi, the St. Petersburg Dictionary is inclined to take Pitrya Rāśi as one expression, but in what exact sense does not appear.

  1. vii. 1, 2, 4;
    2, 1;
    7, 1. Cf. Weber, Indische Studien, 1, 267;
    Little, Grammatical Index, 98.
"https://sa.wiktionary.org/w/index.php?title=पित्र्य&oldid=473922" इत्यस्माद् प्रतिप्राप्तम्