पीतक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतकम्, क्ली, (पीत + “यावादिभ्यः कन् ।” ५ । ४ । २९ । इति स्वार्थे कन् ।) हरितालम् । इत्यमरः ॥ (पीतेन पीतवर्णेन कायतीति । कै + कः ।) कुङ्कुमम् । इति जटाधरः ॥ (अस्य पर्य्यायो लक्षणञ्च यथा, -- “कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् । सङ्कोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम् ॥ काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धितम् । सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम् ॥ वाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरम्मतम् । केतकीगन्धयुक्तन्तन्मध्यमं सूक्ष्मकेशरम् ॥ कुङ्कुमं पारसीकेयम्मधुगन्धि तदीरितम् । ईषत्पाण्डुरवर्णन्तदधमं स्थूलकेशरम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अगुरु । पद्मकाष्ठम् । रीतिः । माक्षिकम् । इति राजनिर्घण्टः ॥ नन्दीवृक्षः । पीतशालः । इति रत्नमाला ॥ श्योनाकप्रभेदः । हरिद्रुः । किंकि- रातवृक्षः । इति राजनिर्घण्टः ॥ (पीतेन पीतवर्णेन रक्तमिति । पीत + “लाक्षारोचना- ठ्ठक् ।” ४ । २ । २ । इत्यस्य “पीतात् कन् ।” इति वार्त्तिकोक्त्या कन् । पीतवर्णरञ्जिते पीत- वर्णविशिष्टे च त्रि ॥ पीत + स्वार्थे कन् । पीतवर्णे, पुं । यथा, महाभारते । १२ । १८८ । ५ । “ब्राह्मणानां सितो वर्णः क्षत्त्रियाणान्तु लोहितः । वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतक¦ त्रि॰ पीत + स्वार्थे क।

१ पीतशब्दार्थे संज्ञायां कन्।

२ हरिताले अमरः

३ कुसुम्भें जटाघरः।

४ असुरभेदे

५ पद्मकाष्ठे

६ रीतौ पित्तले

७ माक्षिके

८ पीतचन्दने न॰राजनि॰

९ नन्दीवृक्षे

१० पीतशाले च पु॰ रत्नमाला।

११ श्योनाकभेदे

१२ हरिद्रुवृक्षे

१३ अशोकवृक्षे च पु॰ रा-जनि॰। पीतेन हरितालेन रक्तं
“तेन रक्तं रागात्” सा॰ इत्यधिकारे
“पीतात् कन्” वार्त्ति॰ कन्।

१४ हरि-तालेन रक्ते त्रि॰।

१५ अव्यक्तराशैः संज्ञाभेदे वीजगणि-तम्। अव्यक्तशब्दे दृश्यम्। [Page4345-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतक¦ n. (-कं)
1. Yellow orpiment.
2. Saffron.
3. Aloe-wood.
4. Brass.
5. Honey. m. (-कः)
1. A sort of gentian, (G. Cherayta.)
2. The T4un tree. E. पीत yellow, aff. कन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतक [pītaka], a. Yellow. -कः The Aśoka tree.

कम् Yellow orpiment.

Brass.

Saffron.

Honey.

Aloewood.

Sandal-wood.

Yellow sandal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतक mf( इका)n. yellow MBh. R. Sus3r. (also applied to the 4th unknown quantity Col. )

पीतक m. -yyellow amaranth L.

पीतक m. Odina Pennata L.

पीतक n. (only L. )orpiment

पीतक n. brass

पीतक n. honey

पीतक n. saffron

पीतक n. yellow sanders

पीतक n. aloe wood

पीतक n. Curcuma Aromatica

पीतक n. Terminalia Tomentosa , a species of श्योनाक.

"https://sa.wiktionary.org/w/index.php?title=पीतक&oldid=500964" इत्यस्माद् प्रतिप्राप्तम्