पुंनाग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंनाग पुं।

पुन्नागः

समानार्थक:पुंनाग,पुरुष,तुङ्ग,केसर,देववल्लभ

2।4।25।2।1

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः। पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंनाग¦ m. (-गः)
1. A white elephant
2. A white lotus.
3. A nutmeg.
4. A name of the tree commonly called Na4gakesara, (mesua ferrea.)
5. A distinguished man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंनाग/ पुं--नाग m. " elephant among men " , any distinguished man L.

पुंनाग/ पुं--नाग m. a white elephant L.

पुंनाग/ पुं--नाग m. N. of a plant (Rottleria Tinctoria or Calophyllum Inophyllum) L.

पुंनाग/ पुं--नाग m. a white lotus L.

पुंनाग/ पुं--नाग m. a nutmeg L.

"https://sa.wiktionary.org/w/index.php?title=पुंनाग&oldid=304925" इत्यस्माद् प्रतिप्राप्तम्