पुटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटी, स्त्री, (पुटतीति । पुट + कः । गौरादित्वात् ङीष् ।) कौपीनम् । इति जटाधरः ॥ आच्छा- दनम् । पत्रादिरचितः पुष्पाद्याधारः । इत्य- मरभरतौ ॥ (यथा, आर्य्यासप्तशत्याम् । १४९ । “एरण्डपत्रशयना जनयन्ती स्वेदमलघुजघन- तटा । धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिक- बधूः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटी¦ स्त्री पुट--क गौरा॰ ङीष्।

१ पक्षादिरचिते पानपात्रभेदे(दोना) भरतः।

२ कौपीने जठा॰। [Page4352-a+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटी [puṭī], A small piece of cloth worn over the privities; (for other senses see पुट).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटी f. See. पुट.

पुटी ind. (with कृ)to make into a funnel-shaped vessel Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=पुटी&oldid=305741" इत्यस्माद् प्रतिप्राप्तम्