पुण्डरीकप्लव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीकप्लव¦ पुंस्त्री॰ पुण्डरीकमिव प्लवते जले प्लु--अच्। सुश्रुतोक्ते संघातचारिणि खगभेदे स्त्रियां जाति-त्वात् ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीकप्लव/ पुण्डरीक--प्लव m. a species of bird L. =

"https://sa.wiktionary.org/w/index.php?title=पुण्डरीकप्लव&oldid=500979" इत्यस्माद् प्रतिप्राप्तम्