पुण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यम्, क्ली, (पूयतेऽनेनेति । पू + “पूङो यण्णुक् ह्नस्वश्च ।” उणा० ५ । १५ । इति यत् णुगागमो ह्नस्वश्च ।) शुभादृष्टम् । तत्पर्य्यायः । धर्म्मम् २ श्रेयः ३ सुकृतम् ४ वृषः ५ । इत्यमरः । १ । ४ । २४ ॥ पुण्यभारवोढुमशक्तस्य पण्डितस्य निन्दा यथा, अग्निपुराणे । “पण्डितेनापि किन्तेन समर्थेन च देहिनाम् । यत् पुण्यं भारमुद्वोढुमशक्तं पारलौकिकम् ॥” आत्मकृतपुण्यकथननिषेधो यथा, -- “इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात् । श्लाघानुशोचनाभ्याञ्च भग्नतेजो विभिद्यते ॥ तस्मादात्मकृतं पुण्यं वृथा न परिकीर्त्तयेत् ॥” इति शुद्धितत्त्वे देवलः ॥ * ॥ अदत्तपुण्यभागित्वं पापशब्दे द्रष्टव्यम् ॥ * ॥ शोभनकर्म्म । पावनम् । सुन्दरे, त्रि । इति हेमचन्द्रः ॥ सुगन्धि । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्य नपुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।69।2।5

किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

पुण्य नपुं।

धर्मः

समानार्थक:धर्म,पुण्य,श्रेयस्,सुकृत,वृष,उपनिषद्,उष्ण

1।4।24।1।2

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

पुण्य वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।3।160।2।2

गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ। आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्य¦ न॰ पू--डुण्य।

१ शुभादृष्टे धर्मे

२ तद्वति त्रि॰ अमरः।

३ शोभनकर्मान्विते

४ पावने

५ सुन्दरे च त्रि॰ हेमच॰

६ सु-गन्धौ त्रि॰ जटाध॰। लग्नावधिके

७ नवमस्थाने ज्यो॰ त॰नील॰ ता॰ उक्ते वर्ष{??}लाने

८ सहमभेदे पुण्यसहम-शब्दे दृश्यम्। धर्मरूपपुण्यञ्च गङ्गास्नानादिजन्यंकर्मनाशाजलस्पर्शनाश्यञ्च। कीर्त्तनादपि तस्य नाश्यता(
“इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात्। श्ला-घानुशोचनाभ्याञ्च भग्नतेजो विभिद्यते। तस्मादात्म-कृतं पुण्यं वृथा न परिकीर्त्तयेत्” शु॰ त॰ देवलोक्तेः। यागदानाध्ययनादीनामाशुविनाशित्वात् तज्जग्यं पुण्य-मेव विनश्यतीति बोध्यम्। तस्मादात्मकृतं पुण्यमि-त्युत्तरत्र निर्देशाच्च। तत्र प्रारब्धभिन्नानामेव तत्त्व-ज्ञाननाश्यत्वम् प्रारब्धपुण्यानां तु भोगादेव क्षयः
“क्षीणे पुण्ये मर्त्यलोकं विशन्ति” इति श्रुतेः
“तद्यथेहकर्म्मजितो लोकः क्षीयते एवममुत्र पुण्यजिती लोकःक्षीयते” इति श्रुतेः।
“पुण्यश्च पुष्करश्चैव आधानाख्य-स्तथैव च। श्रुत्यावृत्त्या भवन्त्येते नित्यं द्वादश राशयः” ज्यो॰ त॰ उक्ते

९ मेषकर्कटतुलामकरणपे राशौ पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्य¦ mfn. (-ण्यः-ण्या-ण्यं)
1. Virtuous, pure, righteous.
2. Beautiful, pleasing.
3. Fragrant. n. (-ण्यं)
1. Virtue, moral or religious merit.
2. A good action.
3. Purity, purification.
4. A trough for watering cattle. f. (-ण्या)
1. Holy basil, (Ocymun sanctum.)
2. Lucky, auspitious.
3. Solemn, festive. E. पूञ् to be or make pure, यत् Una4di aff., and ण्वुक् augment; or appropriately पू-डुण्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्य [puṇya], a. [Uṇ.5.15.]

Holy, sacred, pure; जनकतनया- स्नानपुण्योदकेषु आश्रमेषु Me.1; पुण्यं धाम चण्डीश्वरस्य Me.35; पुण्यानि हि नामग्रहणान्यपि महामुनीनां किं पुनर्दर्शनानि K.41; Ś.2.14; Ms.2.68.

Good, meritorious, virtuous, righteous, just.

Auspicious, propitious, lucky, favourable (as a day); Ms.2.26,3.

Agreeable, pleasing, lovely, beautiful; प्रकृत्या पुण्यलक्ष्मीकौ Mv. 1.16,24; U.4.19; Ku.5.73; so पुण्यदर्शनः &c.

Sweet, fragrant (as odour).

Solemn, festive,

ण्यम् Virtue, religious or moral merit; अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते H.1.8; महतः पुण्यपण्येन क्रीतेयं कायनौ- स्त्वया Śānti.3.1; R.1.69; N.3.87.

A virtuous or meritorious act, good or virtuous works.

Purity, purification.

A trough for watering cattle.

A religious ceremony, especially one performed by a wife to retain her husband's affection and to obtain a son.

(Astrol.) the seventh mansion from जन्मलग्न.

the union of मेष, कर्क, तुला and मकर.

ण्या The holy basil.

The Ganges. -Comp. -अनुभावः pleasing majesty or dignity; U.4.22. -अहम् (for अहन्) a happy or auspicious day; पुण्याहं भवन्तो ब्रुवन्तु । अस्तु पुण्याहम्; पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते Amaru.61. ˚वाचन repeating 'this is an auspicious day' three times at the commencement of most religious ceremonies. -आत्मन् a. pious, righteous. -उदयः the dawn or resulting of good fortune. -उद्यान a. having lovely gardens. -कर्तृ m. a meritorious or virtuous man.-कर्मन् a. doing meritorious acts, upright, righteous, (-n.) a meritorious act. -कालः an auspicious time.-कीर्तनः, -श्रवणः N. of Viṣṇu. (-नम्) narrating or reading Purāṇas. -कीर्ति a. bearing good or holy name, of auspicious fame, celebrated; स पुण्यकीर्तिः शतमन्यु- कल्पो महेन्द्रलोकप्रतिमां समृद्ध्या (अध्यास्त) Bk.1.5. -कृत् a. virtuous, meritorious. -कृत्यम् a meritorious work.

क्षेत्रम् a holy place, place of pilgrimage; अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति । पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥ Subhāṣ.

'The holy land', N. of Āryāvarta. -गन्धa. Sweet-scented. (-न्धः) the Champaka tree. -गन्धि a. fragrant.

गृह an alms-house.

a temple; उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च Rām.2.67.12 (com. पुण्यगृहाणि पुण्यसंपादकगृहाणि विप्राद्यर्थानि).

जनः a virtuous man.

a demon, goblin; वियति प्रसमीक्ष्य कालमेघमप्रतिमं पुण्यजनौघमुन्नदन्तम् Rām. Ch.2.56.

a Yakṣa; Bhāg.4.1.3; पयोधरैः पुण्यजनाङ्गनानाम् R.13.6. ˚ईश्वरः an epithet of Kubera; अनुययौ यमपुण्यजनेश्वरौ R.9.6. -जित a. won by merit or good works. -तीर्थम् a holy place of pilgrimage. -दर्शनa.

beautiful.

of sacred appearance; तां पुण्यदर्शनां दृष्ट्वा R.1.86. (-नः) the blue jay. (-नम्) visiting holy shrines. -दुह् a. granting happiness or beatitude.-निवह a. meritorious. -पुरुषः a man rich in moral merit, a pious man. -प्रतापः the efficacy of virtue or moral merit. -फलम् the reward of good works; यत् पुण्यफलमाप्नोति गां दत्त्वा विधिवद् गुरोः । तत् पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ Ms.3.95. (-लः) a grove. -भाज् a. blessed, virtuous, meritorious; पुण्यभाजः खल्वमी मुनयः K.43. -भूः -भूमिः f.

'the holy land', i. e. Āryāvarta.

The son-bearing mother. -योगः the result of virtuous deeds done in a former life.

रात्रः an auspicious night.

a night on which any religious ceremony is held.-लक्ष्मीक a. auspicious, prosperous; प्रकृत्या पुण्यलक्ष्मीकौ कावेतौ ज्ञायते त्विदम् Mv.1.16. -लोकः heaven, paradise.-शकुनम् an auspicious omen. (-नः) a bird of good omen. -शाला alms-house. -शील a. of a virtuous disposition, inclined to pious acts, virtuous, pious, righteous. -श्लोक a. 'well-spoken of', or 'auspicious to repeat or utter the name of', of good fame; Dk.2.8. (-कः) an epithet of Nala (of Niṣadha); Yudhiṣṭhira and Janārdana; पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः । पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥. (-का) an epithet of Sītā and Draupadī. -संचयः a store of virtue or religious merit. -स्थानम् a sacred or holy place, a place of pilgrimage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्य mf( आ)n. (perhaps fr. 2. पुस्क्, according to Un2. v , 15 from पू; See. also पुण्)auspicious , propitious , fair , pleasant , good , right , virtuous , meritorious , pure , holy , sacred RV. etc.

पुण्य m. N. of a poet Cat.

पुण्य m. of another man Buddh.

पुण्य m. or n. N. of a lake MBh.

पुण्य m. Physalis Flexuosa L.

पुण्य m. N. of a daughter of क्रतुand संनतिVP.

पुण्य n. ( ifc. f( आ). )the good or right , virtue , purity , good work , meritorious act , moral or religious merit MBh. Ka1v. etc.

पुण्य n. a religious ceremony ( esp. one performed by a wife in order to retain her husband's affections and to obtain a son ; also -क) MBh. Hariv.

पुण्य n. a brick trough for watering cattle W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a king (see पुण्यवान्). M. ५०. ३०. [page२-341+ २९]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṇya : nt.: Name of a sacred lake.

Situated near the river Pārā (i. e. the river Kauśikī) and the mountains Maināka and Asita 3. 87. 9, 7; Lomaśa advised Yudhiṣṭhira to bathe silently in the lake (tūṣṇīṁ… samupaspṛśa) 3. 135. 7.


_______________________________
*5th word in left half of page p383_mci (+offset) in original book.

Puṇya : m.: Name (?) of an āśrama.

The āśrama of the high-souled Kāśyapa on the river Kauśikī was called Puṇya (āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ) 3. 110. 2 [See Kāśyapāśrama; for Puṇya, name of a tīrtha, see Vol. 1. 383].


_______________________________
*1st word in left half of page p543_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṇya : nt.: Name of a sacred lake.

Situated near the river Pārā (i. e. the river Kauśikī) and the mountains Maināka and Asita 3. 87. 9, 7; Lomaśa advised Yudhiṣṭhira to bathe silently in the lake (tūṣṇīṁ… samupaspṛśa) 3. 135. 7.


_______________________________
*5th word in left half of page p383_mci (+offset) in original book.

Puṇya : m.: Name (?) of an āśrama.

The āśrama of the high-souled Kāśyapa on the river Kauśikī was called Puṇya (āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ) 3. 110. 2 [See Kāśyapāśrama; for Puṇya, name of a tīrtha, see Vol. 1. 383].


_______________________________
*1st word in left half of page p543_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुण्य&oldid=500980" इत्यस्माद् प्रतिप्राप्तम्