पुत्रक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रक¦ पु॰ पुत्त्र + अनुकम्बायां संज्ञायां वा कन् स्वार्थे कवा।

१ अनुकम्पितपुत्रे

२ पुत्रमात्रे च अष्टापदे

३ शरभेपशुभेदे पुंस्त्री॰।

४ धूर्त्ते

५ शैलभेदे

६ वृक्षभेदे च मेदि॰

७ पतङ्गे

८ अनुकम्प्यजने च शब्दरत्ना॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रकः [putrakḥ], [पुत्र अनुकम्पायां संज्ञायां वा कन् स्वार्थे क वा]

A little son or boy, boy, chap, lad (often used as a term of endearment); हा हा पुत्रक नाधीतं सुगतैतासु रात्रिषु.

A doll, puppet; सा कन्दुकैः कृत्रिमपुत्रकैश्च रेमे Ku.1.29.

A rogue, cheat.

A locust, grass-hopper.

A fabulous animal with eight feet (शरभ).

Hair.

A pitiable person.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रक m. a little son , boy , child (often used as a term of endearment ; ifc. f( इका). ) RV. etc.

पुत्रक m. a puppet , doll , figure of stone or wood or lac etc. (See. कृत्रिम-, जतु-, शिला-; g. यावा-दि)

पुत्रक m. a rogue , cheat L.

पुत्रक m. a species of small venomous animal (enumerated among the मूषिकs) Sus3r.

पुत्रक m. a grasshopper L.

पुत्रक m. a fabulous animal with 8 legs(= शरभ) W.

पुत्रक m. hair L.

पुत्रक m. a species of tree L.

पुत्रक m. a grinding-stone Gobh. Sch.

पुत्रक m. N. of the supposed founder of पाटलिपुत्रKatha1s.

पुत्रक m. of a mountain L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Kuru. वा. ९९. २१८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PUTRAKA : A King. (See under Pāṭalīputra).


_______________________________
*4th word in left half of page 625 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुत्रक&oldid=432732" इत्यस्माद् प्रतिप्राप्तम्