पुनर्वसु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्वसु¦ पु॰ पुनर् + वस--उ।

१ विष्णौ
“विश्वयोनिः पुगर्वसुः” विष्णुस॰ पुनः पुनः सर्बशरीरेषु क्षेत्रज्ञरूपेण वसतीतिपुनर्वसुः, भाष्यम्।

२ शिये च अश्विन्यवधिके सप्तमे

३ नक्षत्रे द्वि॰ व॰

४ कात्यायनमुनौ

५ लोकमेदे

६ धनारम्भेच शब्दच॰। अश्विन्यादिषु मध्ये सप्तमनक्षत्रस्वरूपाथिदे-वादि अश्लेषाशब्दे

४९

७ पृ॰ दर्शितम्। तदीयाद्यचरणत्रयंमिथुनराशिघटकम् शेषपादस्तु कर्कटराशिघटकः। तस्य द्विवचनान्तत्वं तु प्रायिकं
“पुनर्बसौ कृतो विप्रः” इत्यादिप्रयोगात्। नक्षत्रार्थे तिष्येण सह द्वन्द्वे अस्यद्विवचनान्तता, तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू पुनर्वसु-नक्षत्रस्य द्विवचमत्वेन वहुत्वे प्राप्ते द्वित्वविधानम्। कुकुरवंश्ये

४ नृपभेदे हरिवं॰

४२ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्वसु¦ m. (-सुः) The seventh of the lunar asterisms, containing accord- ing to some authorities two, and to others, four stars; (in this sense it is properly confined to the dual number पुनर्व्वसु, though in the Ve4das it it used in the singular.)
2. A name of VISHN4U.
3. The name of a saint, and grammarian; also KA4TYA4YANA.
4. A name of S4IVA.
5. Commencement of wealth.
6. A L4oka or division of the universe. E. पनर् again, वस् to dwell, aff. उ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्वसु/ पुनर्--वसु m. ( पुनर्-)" restoring goods " , N. of the 5th or 7th lunar mansion RV. , etc. (mostly du. See. Pa1n2. 1-2 , 61 ; 625798 -त्वn. MaitrS. )

पुनर्वसु/ पुनर्--वसु m. N. of विष्णुor कृष्णMBh.

पुनर्वसु/ पुनर्--वसु m. of शिवL.

पुनर्वसु/ पुनर्--वसु m. of कात्यायनor वररुचिL.

पुनर्वसु/ पुनर्--वसु m. of a son of तैत्तिरि(son of अभिजित्and father of आहुक) Hariv.

पुनर्वसु/ पुनर्--वसु m. of a son of अभिजित्( अरि-द्योत) and father of आहुकPur.

पुनर्वसु/ पुनर्--वसु m. of other men Pa1n2. 1-2 , 61 Sch.

पुनर्वसु/ पुनर्--वसु m. of a partic. world L.

पुनर्वसु/ पुनर्--वसु m. commencement of wealth L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a नक्षत्र: Importance of श्राद्ध on. भा. V. २३. 6; वा. ६६. ४८; ८२. 4. Br. III. १८. 4.
(II)--a son of Daridyota. भा. IX. २४. २०-1.
(III)--the son of Abhijit; performed अश्व- medha for the birth of a son; born in the middle of the यज्ञ, अतिरात्र portion; he had twins आहुक and आहुकी. Br. III. ७१. ११९, वा. ९६. ११८. Vi. IV. १४. १४-5.
(IV)--a son of Nala. M. ४४. ६४-6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Punarvasu  : m. (sg., du.): Name of a nakṣatra.


A. Religious rites:

(1) Gifts under this nakṣatra: Nārada told Devakī (13. 63. 2-4) that if one gave as gifts cakes (apūpān) and food (annāni) under Punarvasu (punarvasau) one obtained fame and good look and was born in a family that had ample food (bahvanne jāyate kule) 13. 63. 9;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that if one offered a kāmya śrāddha under Punarvasu he reaped (ample) harvest (kṛṣibhāgī bhaven martyaḥ kurvañ śrāddhaṁ punarvasau) 13. 89. 4.


B. Smile: The two Pāñcāla warriors (Candradeva and Daṇḍadhara cf. the various readings under 8. 33. 15) guarding the wheels of Yudhiṣṭhira shone on his two sides as do the two Punarvasu stars seen on the two sides of the moon (rathābhyāśe cakāsete candrasyeva punarvasū) 8. 33. 16.


_______________________________
*1st word in right half of page p256_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Punarvasu  : m. (sg., du.): Name of a nakṣatra.


A. Religious rites:

(1) Gifts under this nakṣatra: Nārada told Devakī (13. 63. 2-4) that if one gave as gifts cakes (apūpān) and food (annāni) under Punarvasu (punarvasau) one obtained fame and good look and was born in a family that had ample food (bahvanne jāyate kule) 13. 63. 9;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that if one offered a kāmya śrāddha under Punarvasu he reaped (ample) harvest (kṛṣibhāgī bhaven martyaḥ kurvañ śrāddhaṁ punarvasau) 13. 89. 4.


B. Smile: The two Pāñcāla warriors (Candradeva and Daṇḍadhara cf. the various readings under 8. 33. 15) guarding the wheels of Yudhiṣṭhira shone on his two sides as do the two Punarvasu stars seen on the two sides of the moon (rathābhyāśe cakāsete candrasyeva punarvasū) 8. 33. 16.


_______________________________
*1st word in right half of page p256_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुनर्वसु&oldid=445779" इत्यस्माद् प्रतिप्राप्तम्