पुरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुः, पुं, (पिपर्त्ति पूर्य्यते वेति । पॄ + “पॄभिदि- व्यधिगृधिधृषिदृशिभ्यः ।” उणा० १ । २४ । इति कुः । “उदोष्ठ्यपूर्ब्बस्य ।” ७ । १ । १०२ । इति उत्वम् । “उरण्रपरः ।” १ । १ । ५१ । इति रपरत्वम् ।) देवलोकः । नृपभेदः । स च ययातेः कनिष्ठपुत्त्रः । (आद्यूदन्तोऽपि पाठः ।) परागः । इति मेदिनी । रे, ५८ ॥ दैत्यः । इत्यु- णादिकोषः ॥ नदीभेदे, त्रि । इति शब्दरत्ना- वली ॥ (राजविशेषः । यथा, महाभारते । २ । ४ । २७ । “सुकर्म्मा चेकितानश्च पुरुश्चामित्रकर्षणः ॥” चाक्षुषमनोः पुत्त्रभेदः । यथा, मार्कण्डेये । ७६ । ५५ । “उरूपुरुशतद्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्य मनोः पुत्त्राः पृथिवीपतयोऽभवन् ॥” पर्व्वतभेदः । यथा, महाभारते । ३ । ९० । २२ । “पर्व्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः । भृगुर्यत्र तपस्तेपे महर्षिगणसेविते ॥” शरीरम् । यथा, शङ्करविजये । १३ अध्याये । “पुरुसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ॥”) प्रचुरे, त्रि । इत्यमरः । ३ । १ । ६३ ॥ (यथा, नैषधे । १९ । ५ । “स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैः पुरुसितगरुच्चञ्चच्चञ्चूपुटस्फुटचुम्बितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरु वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।2।2

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरु¦ त्रि॰ पॄ--पालनपोवणयोः कु।

१ प्रचुरे अमरः

२ देवलोकेमेदि॰ तस्य कर्मिमिः पूरणात् तथात्वम्।

३ यथातिपुत्रभेदेहरिवं॰

३० अ॰। तद्वंशकथा

३१ अ॰।

४ तन्नामके युधिष्ठिरसभ्येनृपभेदे भा॰ स॰

४ अ॰।

५ परागे मेदि॰।

६ दैत्यभेदेपुरुहूतशब्दे दुश्यम्।

७ नदीभेदे स्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरु¦ mfn. (-रुः-रुः-रु) Much, many, exceeding. m. (-रुः)
1. The name of a king, the sixth monarch of the lunar line. He was the youngest son of king Yaya4ti and Sharmishtha4, who consented to give his youth and beauty to his father in exchange for his infirmities. After a thousand years Yaya4ti restored to him his youth and made him king of Pratishtha4na. He was an ancestor of the Kauravas and Pa4ndavas.
2. Heaven, or the world and residence of immortals.
3. The farina of a flower.
4. The name of a Daitya. f. (-रुः) The name of a river said to run a little to the north- west of the Saraswati E. पॄ to cherish or fill well, Una4di aff. कु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरु [puru], a. (-रु -र्वी f.) [पृ-पालनपोषणयोः कु; Uṇ.1.24] Much, abundant, excessive, many; (in classical literature पुरु occurs usually at the beginning of proper names); इन्द्रो मायाभिः पुरुरूप ईयते Bṛi. Up.2.5.19; स्त्रीणां प्रियतमो नित्यं मत्तस्तु पुरुलम्पटः Bhāg.7.15.7.

रुः The pollen of flowers.

Heaven, the world of the immortals.

N. of a demon killed by Indra.

N. of a prince, the sixth monarch of the lunar race. [He was the youngest son of Yayāti and Śarmiṣṭhā. When Yayāti asked his five sons if any one of them would exchange his youth and beauty for his own decrepitude and infirmities, it was Puru alone who consented to make the exchange. After a thousand years Yayāti restored to Puru his youth and beauty and made him successor to the throne. Puru was the ancestor of the Kauravas and Pāṇḍavas.] -ind.

Much, exceedingly.

Repeatedly, often. -Comp. -कृत, -कृत्वन् a. efficacious. -जित् m.

an epithet of Viṣṇu.

N. of king Kuntibhoja of his brother. -दम् gold. -दंशकः a goose. -दंश (-स) -सा, -दत्रः, -द्रुह् m. epithets of Indra (Ved.). -निष्ठ a. excelling among many. -प्रौढ a. possessing much self-confidence. -भोजस्m. a cloud. -लम्पट a. very lustful or lascivious. -ह, -हु much, many. -हूत a. invoked by many; प्रादुश्चकर्थ यदिदं पुरुहूतरूपम् Bhāg.3.15.5. (-तः) an epithet of Indra; पुरुहूतध्वजः R.4.3;16.5; पुरुहूतमुख्याः (लोकपालाः) Ku.7.45. Ms.11.122. ˚द्विष् m. an epithet of Indrajit. -हूतिः m. an epithet of Viṣṇu. -f. manifold invocation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरु mf( पूर्वी)n. ( पॄ)much , many , abundant (only पुरू, रूणि, रूणाम्and sev. cases of f. पूर्वी; in later language only ibc. ) RV. etc. ( रु. much , often , very [also with a compar. or superl.] ; with सिमा, everywhere ; with तिरस्, far off , from afar ; पुरा-रु, far and wide ; पुरु विश्व, one and all , every RV. )

पुरु m. the pollen of a flower L.

पुरु m. heaven , paradise L.

पुरु m. (See. पूरु)N. of a prince (the son of ययातिand शर्मिष्ठाand sixth monarch of the lunar race) MBh. S3ak.

पुरु m. of a son of वसु-देवand सह-देवाBhP.

पुरु m. of a son of मधुVP.

पुरु m. of a son of मनुचाक्षुषand नड्वलाPur. [ cf. Old Pers. paru ; Gk. ? ; Goth. filu ; Angl.Sax. ftolu ; Germ. viel.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of चाक्सुष Manu; his race was known as Pauravas; a son of Manu (also Maru) and नड्वला. भा. IV. १३. १६; III. 1. 2; 3. १७. Vi. I. १३. 5.
(II)--a son of Vasudeva and सहदेवा. भा. IX. २४. ५२-53.
(III)--a son of ययाति and शर्मिष्ठा; his anoint- ment by ययाति on account of his faithfulness to his parents. Br. III. 6. २५; वा. ६८. २४; ९३. १७, ५५-88.
(IV)--married बृहती. Br. III. ७१. २५५. [page२-352+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puru : m.: Name of a mountain.

Where Purūravas was born (parvataś ca purur nāma yatra jātaḥ purūravāḥ) 3. 88. 19.


_______________________________
*1st word in right half of page p383_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puru : m.: Name of a mountain.

Where Purūravas was born (parvataś ca purur nāma yatra jātaḥ purūravāḥ) 3. 88. 19.


_______________________________
*1st word in right half of page p383_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुरु&oldid=500997" इत्यस्माद् प्रतिप्राप्तम्