पुरुषत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषत्वम्, क्ली, पुरुषस्य भावः । पुरुषवृत्तिरसाधा- रणधर्म्मः । पुरुषशब्दात् भावार्थे त्वप्रत्ययः । (यथा, महाभारते । ५ । १८९ । १३ । “हनिष्यसि रणे विप्रं पुरुषत्वञ्च लप्स्यसे ॥”) पुंस्त्वञ्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषत्व¦ n. (-त्वं)
1. Manhood, virility, manly nature or property.
2. Valour, prowess. E. त्व added to पुरुष a man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषत्व/ पुरुष--त्व n. manhood , manliness MBh. Pur.

"https://sa.wiktionary.org/w/index.php?title=पुरुषत्व&oldid=311040" इत्यस्माद् प्रतिप्राप्तम्