पुरुषवर्जित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषवर्जित¦ mfn. (-तः-ता-तं) Desolate, destitute of human beings. E. पुरुष, and वर्जित void of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषवर्जित/ पुरुष--वर्जित mfn. destitute of human beings , desolate MW.

"https://sa.wiktionary.org/w/index.php?title=पुरुषवर्जित&oldid=500999" इत्यस्माद् प्रतिप्राप्तम्