पुलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलकम्, क्ली, (पुलतीति । पुल + कः । ततः संज्ञायां कन् ।) कङ्कुष्टम् । तच्च पर्व्वतीयमृत्तिका- विशेषः । इति राजनिर्घण्टः ॥

पुलकः, पुं, (पुल + स्वार्थे कन् ।) रोमाञ्चः । तत्पर्य्यायः । रोमोद्भेदः २ त्वक्पुष्पम् ३ त्वग- ङ्कुरः ४ । इति त्रिकाण्डशेषः ॥ (यथा, आर्य्या- सप्तशत्याम् । ३७९ । “प्रेमलघूकृतकेशववक्षोभरविपुलपुलककुच- कलसा । गोवर्द्धनगिरिगुरुतां मुग्धबधूर्निभृतमुप- हसति ॥”) शरीरान्तर्ब्बहिर्भवकीटः । इति हेमचन्द्रः ॥ (तुच्छधान्यम् । यथा, पञ्चतन्त्रे । ३ । ९९ । “पुलका इव धान्येषु पूतिका इव पक्षिषु । मशका इव मर्त्त्येषु येषां धर्म्मो न कारणम् ॥”) प्रस्तरविशेषः । तस्य परीक्षा यथा, -- “पुण्येषु पर्व्वतवरेषु च निम्नगासु स्थानान्तरेषु च तथोत्तरदेशगत्वात् । संस्थापिताश्च नखरा भुजगैः प्रकाशं संपूज्य दानवपतिं प्रथिते प्रदेशे ॥ दाशार्णवागदवमेकलकालगादौ गुञ्जाञ्जनक्षौद्रमृणालवर्णाः । गन्धर्व्ववह्निकदलीसदृशावभासा एते प्रशस्ताः पुलकाः प्रसूताः ॥ शङ्खाब्जभृङ्गार्कविचित्रभङ्गा शूद्रैरुपेताः परमाः पवित्राः । मङ्गल्ययुक्ता बहुभक्तिचित्रा वृद्धिप्रदास्ते पुलका भवन्ति ॥ काकश्वरासभशृगालवृकोग्ररूपै- गृध्रैः समांसरुधिरार्द्रमुखैरुपेताः ॥ मृत्युप्रदास्तु विदुषा परिवर्ज्ज नीया मूल्यं पलस्य कथितञ्च शतानि पञ्च ॥” इति गारुडे ७७ अध्यायः ॥ मणिदोषविशेषः । हरितालम् । गजान्नपिण्डम् । गन्धर्व्वविशेषः । इति मेदिनी । के, १२१ ॥ असुराजी । गल्वर्कः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलक¦ न॰ पुल + संज्ञायां कन्।

१ कङ्गुष्ठे

२ पर्वतीयमृत्तिकाभेदेराजनि॰।

३ रोमाञ्चे पु॰ त्रिका॰।

४ देहात् बहिर्भूतकीटभेदेहेमच॰।

५ प्रस्तरभेदे तल्लक्षणादि गारुडे

७७ अ॰उक्तं यथा
“पुण्येषु पर्बतवरेषु च निम्नागासु स्थानान्तरेषुच तथोत्तरदेशगर्त्ते। संस्थापिताश्च नखरा भुजगैः प्रकाशंसंपूज्य दानवपतिं प्रथिते प्रदेशे। दाशार्णवागदवमेकलकालगाद्रौ गुञ्जाञ्जनक्षौद्रमृणालवर्णाः। गन्धर्व-वह्निकदलीसदृशावभासा एते प्रशस्ताः पु{??}काः प्रसूताः। शङ्खाब्जभृङ्गार्कविचित्रभङ्गा सूत्रैरुपेताः परमाः प्रवित्राः।{??}ङ्गल्ययुक्ता बहुभक्तिचित्रा वृद्धिप्रदास्ते पुलका भवन्ति। का{??}श्वरासभशृगालवृकोग्ररूपैर्गृध्रैः समांसरुधिरार्द्रसुखै-रुपेताः। गृत्युप्रदास्तु विदुमा परिवर्जनीया मूल्यं पलस्यकथितञ्च शतानि पञ्च”।

६ मणिदीपभेदे

७ हरिताले

८ गन्धर्व-मेदे

९ गजायपिण्डे मेदि॰

१० असुराज्यां

११ गल्वर्के च हेम॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलक¦ m. (-कः)
1. Erection of the hairs of the body, considered as occasioned by internal pleasure or satisfaction.
2. An insect of any class, affecting animals whether externally or internally.
3. A sort of stone.
4. Flaw or defect in a gem.
5. A ball of bread and sweetmeats with which elephants are fed.
6. Yellow orpiment.
7. A Gand'harba or heavenly quirister.
8. A wine goblet or glass.
9. A sort of mustard. E. पुल् to be great, कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलकः [pulakḥ], 1 Erection or bristling of the hairs of the body, a thrill (of joy or fear), horripilation; चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले Gīt.1; मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे 7; Amaru.59,82.

A kind of stone or gem; Kau. A.2.11.29.

A flaw or defect in a gem.

A kind of mineral.

A ball of food with which elephants are fed (गजान्नपिण्ड).

Yellow orpiment, a dot of the same; रक्तोज्ज्वलांशुकवृते द्विरदस्य कुम्भे जाम्बूनदेन रचितः पुलको यथैव Abhiṣeka.4.23.

A wine-glass.

A species of mustard.

See पुलाकः (1); अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा Mb.13.91.38 (com. पुलकाः असंपूर्णतण्डुलयुक्तधान्यानि).

A bunch.-Comp. -अङ्गः the noose of Varuṇa. -आलयः an epithet of Kubera. -उद्गमः erection of the hairs of the body, horripilation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलक m. a species of edible plant MBh.

पुलक m. a species of tree L.

पुलक m. ( pl. )erection or bristling of the hairs of the body (considered to be occasioned by delight or rapture rather than by fear) Ka1v. Pur. (also n. but mostly occurring ibc. and ifc. with f( आ). )

पुलक m. a bunch(See. तृण-प्)

पुलक m. a kind of stone or gem Var.

पुलक m. flaw or defect in a gem L.

पुलक m. a kind of insect or vermin L.

पुलक m. a cake of meal with which elephants are fed L.

पुलक m. orpiment L.

पुलक m. a गन्धर्वL.

पुलक m. = असुराजी(?) L.

पुलक m. N. of a prince VP.

पुलक m. of a नागL.

पुलक n. a species of earth L.

पुलक n. horripilation(See. above )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--killed the king बृहद्रथ and installed his son, बालक on the throne. M. २७१. ३०; २७२. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PULAKA : A daitya who was transformed into an animal. There is a story in the Skanda Purāṇa about him thus-- Pulaka performed penance and got from Śiva a boon that he should possess astonishing smell in his body. The demon used to entice even celestial ladies by means of his smell. He thus became a menace to the three worlds. Devas complained to Śiva. Śiva got angry and commanded him to abandon his demoniac form and become an animal. Pulaka agreed to do so but requested Śiva to grant him the smell even in his state of an animal. Śiva granted that.


_______________________________
*2nd word in left half of page 612 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुलक&oldid=501007" इत्यस्माद् प्रतिप्राप्तम्