पुलिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिनम्, क्ली, (पोलतीति । पुल महत्त्वे + “तलि- पुलिभ्याञ्च ।” उणा० २ । ५३ । इति इनन् । स च कित् ।) तोयोत्थिततटम् । इत्यमरः । १ । १० । ९ ॥ चर इति चडा इति च भाषा ॥ (यथा, रामायणे । २ । ९५ । ९ । “क्वचिन्मणिनिकाशोदांक्वचित् पुलिनशालिनीम् । क्वचित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥”) जलादचिरोत्थितं तटम् । इति भरतः ॥ तत्- क्षणतोययुक्तद्वीपम् । इति सुभूतिः ॥ क्रमेणो- त्थितं तटम् । इति स्वामी ॥ जलमध्यस्थमुत्थितं तटम् । इति पञ्जिका ॥ द्वीपम् । इति त्रिकाण्ड- शेषः ॥ (यक्षविशेषे, पुं । यथा, महाभारते । १ । ३२ । १९ । “उलूकश्वसनाभ्याञ्च निमिषेण च पक्षिराट् । प्ररुजेन च संग्रामं चकार पुलिनेन च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन नपुं।

जलादचिरनिर्गततडम्

समानार्थक:पुलिन

1।10।9।1।1

तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्. निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन¦ न॰ पुल--इनन् किच्च। तोयादुत्थिते तटे (चडा)। अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन¦ n. (-नं)
1. An island of alluvial formation, or one from which the water has recently withdrawn, or a small island or bank left in the middle of a river, upon the falling of the waters.
2. Any island. E. पुल to be great, इनन् Una4di aff. किच्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिनः [pulinḥ] नम् [nam], नम् [पुल्-इनन् किच्च; Uṇ.2.53.]

A sandbank, sandy beach; रमते यमुनापुलिनवने विजयी मुरारिरधुना Gīt.7; R.14.52; sometimes used in pl.; कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसम् Ve.1.2.

A small island left in the bank of a river by the passing off of the water, an islet

The bank of a river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन mn. ( g. अर्दर्चा-दि)a sandbank , a small island or bank in the middle of a river , an islet , a sandy beach( ifc. f( आ). ) MBh. Ka1v. etc.

पुलिन m. the bank of a river(= तीर) Ragh. Sch.

पुलिन m. N. of a mythical being conquered by गरुडMBh.

पुलिन m. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=पुलिन&oldid=312621" इत्यस्माद् प्रतिप्राप्तम्