पुष्पज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पज¦ न॰ पुष्पाज्जायते जन--ड

६ त॰।

१ पुष्परसे राजिनि॰।

२ पुष्पजातमात्रे त्रि॰
“अपारयन्तं किल पुष्पजं तेजः” सा॰ द॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पज/ पुष्प--ज mfn. " -fflower-born " , derived or coming from flowers( -जं रजः, pollen Sa1h. )

पुष्पज/ पुष्प--ज m. the juice of -fflower s L.

"https://sa.wiktionary.org/w/index.php?title=पुष्पज&oldid=313628" इत्यस्माद् प्रतिप्राप्तम्