पूतना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतना, स्त्री, (पूतं करोतीति । तत्करोतीति णिच् । ततो बहुलमन्यत्रापीति युच् ।) हरीतकी । इत्यमरः । २ । ४ । ४९ ॥ सिन्धुदेशजा स्वल्पत्वक् बृह- दस्थिहरीतकी लेपने प्रशस्ता । इति राजवल्लभः ॥ (उत्पत्तिस्थानञ्चाकृतिश्चास्या यथा, -- “पूतना मगधोद्भवा ।” “पूतना चतुरस्रका ।” “पूतना चतरङ्गुला -- ।” इति हारीते कल्पस्थान प्रथमेऽध्याये ॥) गन्धमांसी । इति राजनिर्घण्टः ॥ दानवीभेदः । सा वकासुरभगिनी जिघांसया स्तनकाल- कूटप्रदानात् श्रीकृष्णेन हता । (एतद्वृत्तान्तस्तु हरिवंशे ६२ अध्याये द्रष्टव्यः ॥) रोगभेदः । इति मेदिनी । ने, ९३ ॥ स च अहिपूतना- नामबालरोगः । तस्य निदानं यथा, -- “पद्मवर्णो महापद्मो बाले दोषत्रयोद्भवः । शङ्खाभ्यां हृदयं यो वा हृदयाद्वा गुदं व्रजेत् ॥ क्षुद्ररोगे च कथिते अजगल्ल्यहिपूतने ॥” क्षुद्ररोगोक्तं यथा, -- “शकृन्मूत्रसमायुक्तेऽशौचेऽपाने शिशोर्भवेत् । स्विन्ने वा स्नाप्यमाने वा कण्डूरक्तकफोद्भवा ॥ कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते । एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् ॥” इति माधवकरः ॥ * ॥ (लक्षणान्तरमस्या यथा, -- “स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड्भिन्नं सृजति च काकतुल्यगन्धिः । छर्द्द्यार्त्तो हृषिततनूरुहः कुमार- स्तृष्णालुर्भवति च पूतनागृहीतः ॥” इति सुश्रुतेनोत्तरतन्त्रे सप्तविंशेऽध्याय उक्तम् ॥ चिकित्सास्या यथा, -- “कपोतवङ्कारलुको वरुणः पारिभद्रकः । आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ॥ वचा वयस्था गोलोमी हरितालं मनःशिला । कुष्ठं सर्ज्जरसश्चैव तैलार्थे वर्ग इष्यते ॥ हितं घृतं तुगाक्षीर्य्यां सिद्धं मधुरकेषु च । कुष्ठतालीशखदिरं चन्दनस्यन्दने तथा ॥ देवदारु वचाहिङ्गु कुष्ठं गिरिकदम्बकः । एलाहरेणवश्चापि योज्या तद्धूपने सदा ॥ गन्धनाकुलिकुम्भीका मज्जानो वदरस्य च । कर्कटास्थि घृतञ्चैव धूपनं सर्षपैः सह ॥ काकादनीं चित्रफलां विम्बीं गुञ्जाञ्च धारयेत् । मत्स्यौदनञ्च कुर्व्वीत कृशरां पललन्तथा ॥ शरावसम्पुटे कृत्वा वलिं शून्यगृहे हरेत् । उच्छिष्टेनाभिषेकेन शिरसि स्नानमिष्यते ॥ पूज्या च पूतना देवी वलिभिः सोपहारकैः । मलिनाम्बरसंवीता मलिनारूक्षमूर्द्धजा ॥ शून्यागाराश्रिता देवी दारकं पातु पूतना । दुर्द्द्र्शना सुदुर्गन्धा कराला मेघकालिका ॥ भिन्नागाराश्रया देवी दारकं पातु पूतना ॥” इति चोत्तरतन्त्रे द्वात्रिंशत्तमेऽध्याये सुश्रुतेनो- क्तम् ॥) बालमातृकाविशेषः । यथा, -- “तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतना नाम मातृका । तया गृहीतमात्रेण प्रथमं भवति ज्वरः ॥ गात्रमुद्वेजयति स्तन्यं न गृह्णाति दृष्टिं बध्नाति क्रन्दति ऊर्द्धं निरीक्षते । वलिन्तस्य प्रव- क्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृत्तिकां गृहीत्वा गन्धं ताम्बूलं रक्तपुष्पं रक्तचन्दनं रक्त- सप्तध्वजाः सप्तप्रदीपाः सप्तस्वस्तिकाः मत्स्य- मांससुराः अग्रभक्तञ्च दक्षिणस्यां दिशि मध्याह्रे चतुष्पथे वलिर्दातव्यः शिवनिर्म्माल्यगुग्गुलु- सर्षपनिम्बपत्रमेषशृङ्गैर्दिनत्रयं धूपयेत् । ओ~ नारायणाय नमः हन हन मुञ्च मुञ्च हुं फट् त्रायस्व स्वाहा । चतुर्थे दिवसे ब्राह्मणं भोजयेत् ततः सम्पद्यते शुभम् ।” इति चक्रपाणिदत्तः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतना स्त्री।

हरीतकी

समानार्थक:अभया,अव्यथा,पथ्या,कायस्था,पूतना,अमृता,हरीतकी,हैमवती,चेतकी,श्रेयसी,शिवा

2।4।59।1।5

अभया त्वव्यथा पथ्या कायस्था पूतनामृता॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा।

अवयव : हरीतक्याः_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतना¦ स्त्री पूतयति पूत + णिच्--ल्यु।

१ हरीतकीभेदे सा चसिन्धुदेशजादल्पत्वक वृहती च लेपने प्रशस्ता राजनि॰।

२ गन्धमांस्यां राजनि॰।

३ कंसस्य धात्रीभेदे सा च शकुनीरूपं कृत्वा कृष्णस्य विषाक्तं स्तनं ददौ। कृष्णेन च तस्याःप्राणेन सह स्तनं पपाविति कथा हरिवं॰

६३ अ॰। भाग॰

१० ।

६ । कंसेन प्रहिता सा राक्षसीरूपाबालघातिनी सौम्यरूपं कृत्वा कृष्णाय विषाक्तं स्तनंपातुं ददौ कृष्णेन च तस्याः स्तनपानमिषेण प्राणाकर्षणेन सा निहतेति स्थितम्।

४ बालग्रहभेदे सुश्रुतःतल्लक्षणादिकं ग्रहशब्दे

३७

६४ पृ॰ उक्तम्।

५ बालानांक्षुद्रेरोगभेदे अहिपूतनशब्दे

५८

४ पृ॰ तल्लक्षणादि।

६ वालमातृकाभेदे
“तृतीये दिवसे मासे वर्षे वा गृह्नातिपूतना नाम मातृका। तया गृहीतमात्रेण प्रथर्म भवतिज्वरः। गात्रमुद्वेजयति स्तन्यं न गृह्णाति दृष्टिं बध्नातिक्रन्दति ऊर्द्ध्वं निरीक्षते” चक्रपाणिदत्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतना¦ f. (-ना)
1. Yellow myrobalan, (Terminalia chebula.)
2. The name of a female demon killed by KRISHN4A, when he was but an infant on her attempting to take his life.
3. A disease, atrophy and wasting in a child, ascribed to the malignant operations of the female fiend PU4TANA
4. E. पूत् to be pure, nominal verb, युच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतना f. See. next.

पूतना f. N. of a female demon (said to cause a partic. disease in children , and to have offered her poisoned breast to the infant कृष्णwho seized it and sucked away her life ; regarded also as one of the मातृs attending upon स्कन्द, and as a योगिनी) MBh. Hariv. Ka1v. Pur.

पूतना f. a kind of disease in a child (ascribed to the demon -P पूतना) W.

पूतना f. Terminalia Chebula L.

पूतना f. a species of Valeriana L.

पूतना f. w.r. for पृतना

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a demoness and a friend of Kamsa; was deputed by him to kill all infants. Once she came to Vraja and changing her form to that of a fascinating lady, entered Nanda's house and began to suckle the baby कृष्ण. He understood the purpose and sucked her life out to the wonderment of the गोपीस् and Gopas. Her body was cre- mated and she reached heaven; फलकम्:F1:  भा. X. 2. 1; 6. 2-१७, २८ and ३४-38; १४. ३५; २६. 4; ४३. २५; Br. IV. २९. १२४; III. ७३. १००; वा. 9. ९७; ९८. १००; Vi. V. 4. 1; 5. 7-११, २३; 6. २३; १५. 2; २९. 5.फलकम्:/F to be propitiated at the commencement of building operations of palaces. फलकम्:F2:  M. २६८. २९.फलकम्:/F
(II)--a daughter of Bali; फलकम्:F1:  Br. III. 5. ४३; वा. ६७. ८४.फलकम्:/F mother of the भूतस् and a ग्रह। फलकम्:F2:  Br. III. 7. १५८ and १६१.फलकम्:/F
(III)--a वर्ण s4akti. Br. IV. ४४. ५९.
(IV)--a राक्षसी and wife of Bhadra: Her sons are called नैऋर्तस्. Br. III. ५९. १२-4. [page२-373+ २१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PŪTANĀ I : A demoness who was killed by Kṛṣṇa at Ambāḍi. Her previous birth, her relationship with Kaṁsa and such other details are found differently in different Purāṇas.

1) Kaṁsa and Pūtanā.

(i) Pūtanā was the daughter of a demoness called Kaitavī and was the servant maid of the wife of Kaṁsa. She had a younger sister called Vṛkodarī. (Ādi Parva, Chapter 18).

(ii) Pūtanā was the dhātrī (foster-mother) of Kaṁsa. She entered Gokula in the form of a bird. (Harivaṁśa, Chapter 2, Verse 6).

(iii) Pūtanā was the sister of Kaṁsa and the wife of Ghaṭodara. (Brahmavaivarta Purāṇa).

2) Pūrvajanma (previour birth).

(i) Pūtanā in her previous birth was born as the daughter of Mahābali bearing the name Ratnamālā. When Vāmana appeared before Mahābali during the time of the latter's Yajña, Ratnamālā mentally desired thus:--“Oh if only this Vāmana became my child! I could have then breast-fed him.” Vāmana, the omni- scient, understood the desire of Ratnamālā. So during the incarnation as Kṛṣṇa, Ratnamālā was born as Pūtanā and Kṛṣṇa gave her salvation by drinking her breast-milk. (Brahma Vaivarta Purāṇa, Chapters 4 and 10).

(ii) Once when the sage Kālabhīru and his daughter Cārumatī were travelling together they saw the sage Kakṣīvān doing penance on the shores of the river Sarasvatī. Kālabhīru saw in Kakṣīvān a suitable husband for his daughter and so gave Cārumatī in marriage to him. They were thus living happily to- gether when once Kakṣīvān had to go on a pilgrimage alone leaving Cārumatī in his āśrama. Taking advan- tage of her loneliness a Śūdra made her his concubine and when Kakṣīvān returned he found out the deceit and cursed her to be born as a demoness. She begged for relief and the sage said she would get relief when Viṣṇu incarnated as Kṛṣṇa. Pūtanā was the cursed form of Cārumatī. (Chapter 18, Ādi Parva).


_______________________________
*6th word in right half of page 624 (+offset) in original book.

PŪTANĀ II : An evil spirit. This spirit which torments children stays with Subrahmaṇya. (See under Graha- pīḍā. (Chapter 23, Vana Parva).


_______________________________
*1st word in left half of page 625 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पूतना&oldid=432909" इत्यस्माद् प्रतिप्राप्तम्