पूर्णमासी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णमासी, स्त्री, (पूर्णो मासश्चान्द्रमासो यत्र । गौरादित्वात् ङीष् ।) पूर्णिमा । इति शब्द- माला ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णमासी/ पूर्ण--मासी f. = पूर्ण-माA1pS3r. Comm.

"https://sa.wiktionary.org/w/index.php?title=पूर्णमासी&oldid=316517" इत्यस्माद् प्रतिप्राप्तम्