पूर्वक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्वक [pūrvaka], a. (At the end of comp.)

Preceded by, attended with; अनामयप्रश्नपूर्वकमाह Ś.5.

Preceding, antecedent.

Previous, former, prior.

First.

ever (नित्य); शुचीन् कर्मणि पूर्वके Mb.12 85.8; क एषां पूर्वको ब्रह्मन् Rām.7.4.6. -कः An ancestor, a forefather; एवं विदेहराजश्च जनकः पूर्वको$भवत् Rām.7.57.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्वक mf( इका)n. earlier , former , previous , prior , first MBh. Ka1v. etc. ( स्त्री-प्, " one who was formerly a woman " , भूत-प्, " having been before " ; ifc. also = preceded or accompanied by , connected with , consisting in ; 628257 अम्ind. = after , with , amid , according to)

पूर्वक m. a forefather , ancestor Hariv. R. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=पूर्वक&oldid=317317" इत्यस्माद् प्रतिप्राप्तम्