पृथक्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक्, व्य, (प्रथयतीति । प्रथ विक्षेपे + “प्रथः कित् सम्प्रसारणञ्च ।” उणा० १ । १३६ । इति अजिः कित् सम्प्रसारणञ्च धातोः ।) भिन्नम् । तत्- पर्य्यायः । विना २ अन्तरेण ३ ऋते ४ हिरुक् ५ नाना ६ वर्ज्जनम् ७ । इत्यमरः । ३ । ४ । ३ ॥ (यथा, मार्कण्डेये । १४ । ६६ । “तेषामेतैः सितैः शास्त्रैर्मुहुर्विलपतां त्वचः । पृथक् कुर्व्वन्ति वै याम्याः शरीरादति- दारुणाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक् अव्य।

वर्जनम्

समानार्थक:पृथक्,विना,अन्तरेण,ऋते,हिरुक्,नाना

3।4।3।1।1

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने। यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक्¦ अव्य॰ पृथ--वा॰ ककि।

१ भिन्ने

२ नानारूपे

३ विनार्थे च। अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक्¦ Ind.
1. Without, except.
2. Separately, severally. E. पृथ् to throw or dismiss, aff. ठक् | [Page467-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक् [pṛthak], ind.

Severally, separately, singly; शङ्खान् दध्मुः पृथक् पृथक् Bg.1.18; Ms.3.26;7.57.

Different, separate, distinct; सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः Bg.5.4;13.4; अवतीर्णो$सि भगवन् स्वेच्छोपात्तपृथग्वपुः Bhāg. 11.11.28; रचिता पृथगर्थता गिराम् Ki.2.27.

Apart, aside, alone; इति च भवतो जायास्नेहात् पृथक्स्थितिभीरुता V. 4.39.

Apart from, except, with the exception of, without; (with acc., instr., or abl.); पृथग् रामेण-रामात्- रामं वा Sk.; Bk.8.19. (पृथक् कृ

to separate, divide, sever, analyse.

to keep off, avert.)

Comp. आत्मता severalty, separateness.

distinction, difference.

discrimination, judgment. -आत्मन् a. distinct, separate. -m. the individual spirit or soul (जीवात्मा); (opp. to universal spirit or soul); Mb.13. 12.8; Bhāg.8.24.3. -आत्मिका individual existence, individuality.

करणम्, क्रिया separating, distinguishing.

analysing. -कार्यम् a separate or private affair; तेषां ग्राम्याणि कार्याणि पृथक् कार्याणि चैव हि Ms. 7.12. -कुल a. belonging to a different family.-क्षेत्राः m. (pl.) children of one father by different wives, or by wives of different classes. -चर a. going alone or separately.

जनः a low man, an unenlightened, vulgar man, the mob, low people; न पृथग्- जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि R.8.9; Ki.1.4.24.

a fool, a block-head, an ignorant man; विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः Śi.16.39.

a wicked man, sinner. -धर्मिन् a. one holding 'dual' (द्वैत) doctrine; Mb.12.232.33. -पर्णी N. of a plant, Hemionitis Cordifolia (Mar. पिठवण). -पिण्डः a distant relation who offers the funeral rice-ball separately and not together with other relations; Ms.5.78. -बीजः the marking-nut (Mar. बिब्बा). -भावः separateness, individuality; (so पृथक्त्वम्). -योगकरणम् the separation of a grammatical rule into two. -रूपः a. of different shapes or kinds. -विध a. of different kinds, diverse, various. -शय्या sleeping apart. -स्थितिः f. separate existence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक् ind. ( पृथ्or प्रथ्+ अञ्च्)widely apart , separately , differently , singly , severally , one by one (often repeated) RV. etc.

पृथक् ind. (as a prep. with gen. or instr. ; See. Pa1n2. 2-3 , 32 )apart or separately or differently from L.

पृथक् ind. (with abl. )without Prab.

पृथक् ind. except , save Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=पृथक्&oldid=501046" इत्यस्माद् प्रतिप्राप्तम्