पेरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेरुः, पुं, (पीयते रसानिति । पीङ् पाने + “मि- पीभ्यां रुः ।” उणा० ४ । १०१ । इति रुः ।) वह्रिः । सूर्य्यः । इत्युणादिकोषः ॥ समुद्रः । इति त्रिकाण्डशेषः ॥ (त्रि, रक्षकः । यथा, ऋग्वेदे । ९ । ७४ । ४ । “नरो हितमवमेहन्ति पेरवः ॥” “नरो नेतारः पेरवः । पा रक्षणे । मापोरित्वे रुन्निति रुन्प्रत्ययः । सर्व्वस्य रक्षकाः ।” इति तद्भाष्ये सायनः ॥ पूरकः । यथा, ऋग्वेदे । ५ । ८४ । २ । “प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेरु¦ पु॰ पोयते रसान् पी--रु।

१ आदित्ये

२ वह्नौ च उज्ज्वल॰। पुर--उ मृगय्वादेराकृतिगणत्वात् नि॰।

३ समुद्रे त्रिका॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेरु¦ m. (-रुः)
1. The ocean.
2. The golden mountain.
3. The sun.
4. Fire. E. पा to drink, Una4di aff. रु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेरुः [pēruḥ], 1 The sun.

Fire.

The ocean.

The gold-mountain (Meru).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेरु mfn. drinking VS. ( Mahi1dh. ; perhaps rather = 3. पेरु)

पेरु mfn. ( पेरु) , thirsty (?) TS.

पेरु m. (only L. )the sun

पेरु m. fire

पेरु m. the ocean

पेरु m. the golden mountain(See. मेरु).

पेरु mfn. (1. पृ)carrying across , rescuing , delivering RV. (For 1. See. col. 2.)

पेरु mfn. ( पी, प्यै)swelling or causing to swell RV. TA1r.

पेरु m. seed , germ , off-spring (with अपाम्= सोम) ib. VS. TS. MaitrS.

"https://sa.wiktionary.org/w/index.php?title=पेरु&oldid=501061" इत्यस्माद् प्रतिप्राप्तम्