पेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेश¦ पु॰ पिश--अच्। रूपे निघण्टुः पेशलशब्दे दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेश [pēśa] ष [ṣ] स [s] ल [l], (ष स) ल a.

Soft, tender, delicate; पुष्पचाप- मिव पेशलं स्मरः R.11.45;9.4; Me.95 (v. l.)

Thin, slender (as waist); एषा त्वया पेशलमध्ययापि घटाम्बु- संवर्धितबालचूता R.13.34.

Lovely, beautiful, charming, good; न मृणालानि विचारपेशलानि Bv.2.2.

Expert, clever, skilful; किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः को$पि किम् Bh.3.56; एकोन्मीलनपेशलः U.6.34.

Crafty, fraudulent.

Decorated, adorned. -लम् Beauty, charm, loveliness. -लः N. of Viṣṇu.

पेशः [pēśḥ], 1 Form, shape.

Ornament, decoration; अवदद् वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् Bhāg.1.29.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेश m. ( पिश्)an architect , carpenter(?) RV. i , 92 , 5 ; vii , 34 , 11

पेश m. ornament , decoration AitBr. BhP. (See. पुरु-and सु-; g. गौरा-दिand सिध्मा-दि)

"https://sa.wiktionary.org/w/index.php?title=पेश&oldid=322695" इत्यस्माद् प्रतिप्राप्तम्