पोतकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतकी, स्त्री, (पोत इवेति । पोत + इवार्थे कन् । स्त्रियां ङीप् ।) पूतिका । इति शब्दमाला ॥ (अस्याः पर्य्यायो गुणाश्च यथा, -- “पोतक्युपोदिका सा तु मालवामृतवल्लरी । पोतकी शीतला स्निग्धा श्लेष्मला वातपित्तनुत् ॥ अकण्ठ्या पिच्छिला निद्राशुक्रदा रक्तपित्तजित् । बलदा रुचिकृत् पथ्या बृंहनी तृप्तिकारिणी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) श्यामापक्षी । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतकी¦ f. (-की) A potherb, (Basella lucida.) E. पूत nominal verb, from पूत a stench, वुञ् aff. ङीप् fem. aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतकी f. Turdus Macrourus or Basella Lucida L.

"https://sa.wiktionary.org/w/index.php?title=पोतकी&oldid=324020" इत्यस्माद् प्रतिप्राप्तम्