पोषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोषणम्, क्ली, (पुष् + ल्युट् ।) पुष्टिः । धृतिः । पुषधातोर्भावेऽनट् प्रत्ययनिष्पन्नः ॥ (यथा, मार्क- ण्डेये । २८ । ८ । “तद्वद्द्विजातिशुश्रूषा पोषणं क्रयविक्रयी । वर्णधर्म्मास्त्विमे प्रोक्ताः श्रूयन्तामाश्रमाश्रयाः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोषण¦ n. (-णं) Nourishing, cherishing. E. पुष् to nourish, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोषणम् [pōṣaṇam], Nourishing, fostering, supporting, maintaining.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोषण/ पो mfn. nourishing , cherishing(See. पक्ष-प्)

पोषण/ पो n. the act of nourishing , fostering , keeping , supporting MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=पोषण&oldid=501070" इत्यस्माद् प्रतिप्राप्तम्