पौर्वार्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर्वार्ध [paurvārdha] पौर्वार्धक [paurvārdhaka] पौर्वार्धिक [paurvārdhika], पौर्वार्धक पौर्वार्धिक a. Belonging to or situated to the east of.

"https://sa.wiktionary.org/w/index.php?title=पौर्वार्ध&oldid=325789" इत्यस्माद् प्रतिप्राप्तम्