प्रकेत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकेत¦ त्रि॰ प्र + कित--णिच्--अच्।

१ प्रकर्षेण ज्ञापके ऋ॰

१ ।

११

३ ।

१ भा॰। प्रकर्षेण कं सुखमीयतेऽनेन प्र--ई--बा॰ करणेक्त।

२ प्रकृष्टसुखसाधने यजु॰

१५ ।

६० वेददीपः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकेत [prakēta], a. Ved. One who knows.

तः Appearance.

Intelligence, knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकेत/ प्र-केत m. (4. चित्)appearance , apparition , sight RV.

प्रकेत/ प्र-केत m. perception , intelligence , knowledge (concr. = a knower , vii , 11 , 1 ; x , 104 , 6 ) ib.

"https://sa.wiktionary.org/w/index.php?title=प्रकेत&oldid=501153" इत्यस्माद् प्रतिप्राप्तम्