प्रग्रहण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रग्रहण¦ n. (-णं)
1. Taking, seizing.
2. Assuming.
3. The commencement of an eclipse.
4. A rein, a bridle. E. प्र before, ग्रह to take, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रग्रहणम् [pragrahaṇam], 1 Taking, seizing, grasping.

The commencement of an eclipse.

A rein, bridle.

A check, restraint.

Binding, confining.

Offering.

Guiding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रग्रहण/ प्र- m. a leader , guide (only ifc. [ f( आ). ] " led by ") MBh.

प्रग्रहण/ प्र- m. stretching forth , offering S3a1n3khS3r.

प्रग्रहण/ प्र- m. taking , seizing , holding ib.

प्रग्रहण/ प्र- m. the seizure of the sun and moon , commencement of an eclipse VarBr2S. Su1ryas.

प्रग्रहण/ प्र- m. a means for taming or breaking in MBh.

प्रग्रहण/ प्र- m. the being a leader or guide , authority , dignity ib.

प्रग्रहण/ प्र- m. a rein , bridle MW.

प्रग्रहण/ प्र- m. a check , restraint ib.

"https://sa.wiktionary.org/w/index.php?title=प्रग्रहण&oldid=501229" इत्यस्माद् प्रतिप्राप्तम्