प्रचण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचण्डः, पुं, (प्रकर्षेण चण्डः उग्रगुणत्वात् ।) श्वेतकरवीरः । इति मेदिनी ॥ (वत्सप्रीनाम- नृपतेः सुनन्दागर्भजातः पुत्त्रभेदः । यथा, मार्क ण्डेये । ११८ । २ । “वलीवलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः ॥”)

प्रचण्डः, त्रि, (प्रकर्षेण चण्डः ।) दुर्व्वहः । दुर्धर्षः । प्रगल्भः । (यथा, आर्य्यासप्तशत्याम् । ३३० । “नाहं वदामि सुतनु त्वमशीला वा प्रचण्ड- चरिता वा । प्रेमस्वभावसुलभं भयमुदयति मम तु हृदयस्य ॥”) प्रतापी । इति मेदिनी नानार्थरत्नमाला च ॥ (यथा, भागवते । १ । ७ । २१ । “ततः प्रादुष्कृतं तेजः प्रचण्डं सर्व्वतोदिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचण्ड¦ त्रि॰ प्रकर्षेण चण्डः प्रा॰ स॰।

१ दुर्द्ध्वर्षे

२ दुर्वहे

३ दु-रन्ते

४ प्रतापान्विते च

५ श्वेतकरबीरे पु॰ मेदि॰

६ दुर्गायानायिकाभेदे स्त्री
“उग्रचण्डा प्रचण्डा च चण्डोग्राचण्डनायिका” कालिकापु॰।

७ श्वेतदुर्वायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं)
1. Excessively hot or burning.
2. Intolerable, insupportable.
3. Bold, confident, presuming.
4. Wrathful, passionate.
5. Violent, strong.
6. Furious.
7. Terrible. m. (-ण्डः) A sort of Nerium with white flowers. f. (-ण्डा) One of DURGA'S emanations or attendants. E. प्र very, चण्ड hot, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचण्ड [pracaṇḍa], a.

Vehement, excessively violent, impetuous.

Strong, powerful, fierce.

Very hot, stifling (as heat).

Furious, wrathful.

Bold, confident.

Terrible, terrific.

Intolerable, unbearable. -ण्डः A species of oleander. -Comp. -आतपः fierce heat.-घोण a. large-nosed. -भैरवः N. of a व्यायोग (kind of drama). -सूर्य a. having a hot or burning sun; प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः Ṛs.1.1,1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचण्ड/ प्र-चण्ड mf( आ)n. excessively violent , impetuous , furious , fierce , passionate , terrible , direful , formidable MBh. Ka1v. etc.

प्रचण्ड/ प्र-चण्ड mf( आ)n. great , large , hot , burning , sharp(See. comp. below)

प्रचण्ड/ प्र-चण्ड m. a species of oleander with white flowers L.

प्रचण्ड/ प्र-चण्ड m. N. of a दानवKatha1s.

प्रचण्ड/ प्र-चण्ड m. of a goblin Ma1rkP.

प्रचण्ड/ प्र-चण्ड m. of a son of वत्स-प्रीand सु-नन्दाib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRACAṆḌA : A demon. Pracaṇḍa fought against Kārtti- keya in the fight between Paramaśiva and the Tripuras. (Chapter 1, Gaṇeśa Purāṇa).


_______________________________
*3rd word in left half of page 593 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रचण्ड&oldid=501246" इत्यस्माद् प्रतिप्राप्तम्