प्रजनन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजननम्, क्ली, (प्रजायतेऽनेनेति । प्र + जन् + ल्युट् ।) योनिः । (यथा, सुश्रुते । १ । २३ । “स्किक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफल- कोषोदरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीय- व्रणाः ॥” प्र + जन् + भावे ल्युट् ।) जन्म । इति मेदिनी । ने, १९१ ॥ (यथा, राजतर- ङ्गिण्याम् । २ । ६१ । “वेधाः परां धुरमुपैति परीक्षकाणा- मिक्षोः फलप्रजननेन कृतश्रमो यः ॥” धात्रीकर्म्म । यथा, सुश्रुते शारीरस्थाने । १० अध्याये । “ततः कृतोपधाने मृदुविस्तीर्णे शयने स्थितामाभुग्नसक्थीमुत्तानामशङ्कनीया- श्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः कर्त्तितनखाः परिचरेयुरिति ॥”) प्रगमः । इति विश्वः ॥ (यथा, महाभारते । १ । १२० । ३७ । “तस्मात् प्रहेष्याम्यद्य त्वां हीनः प्रजननात् स्वयम् । सदृशात् श्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ! ॥” प्रजनयतीति । प्र + जन + ल्युः । प्रजोत्पादके, त्रि । यथा, वाजसनेयसंहितायाम् । १९ । ४८ । “इदं हविः प्रजननं मेऽस्तु ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजनन¦ n. (-नं)
1. The vulva.
2. Birth, production.
3. Going well or quickly.
4. Procreation.
5. Semen. E. प्र before, जन् to be born, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजनन [prajanana], a. (-नी f.) Producing, generating, procreative.

नम् Procreation, generation, conception in the womb.

Production, birth, delivery.

Semen.

The male or female organ of generation (penis or vulva); आत्मानमुभयोर्मध्ये यत्तत् प्रजननं विदुः Bhāg.9.14.46.

Offspring.

Pregnancy of cattle (अपसर). -Comp. -कुशल a. skilled in midwifery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजनन/ प्र- mfn. begetting , generating , generative , vigorous VS. S3Br.

प्रजनन/ प्र- n. the act of begetting or bringing forth , generation , procreation , birth , production( lit. and fig. ) AV. etc.

प्रजनन/ प्र- n. generative energy , semen TS. TBr. S3rS.

प्रजनन/ प्र- n. the male( RV. Br. )or female( L. )generative organ

प्रजनन/ प्र- n. offspring , children BhP.

प्रजनन/ प्र- n. = प्र-गम, or प्र-गतL.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजनन न.
(प्रजन्यतेऽने अस्मिन् वा प्र + जन् + ल्युट्) अधर (नीचे की) अरिणी में स्थित छिद्र, जिससे अगिन् को मन्थनपूर्वक उत्पन्न किया जाता है = योनि, बौ.श्रौ.सू. 2.6; ला.श्रौ.सू. 2.5.5; ना स्त्री.-ऊपरी वेधक काष्ठ की प्रजननात्मक शक्ति, मा.श्रौ.सू. 1.7.1.4० (निधाय----- --पश्चात्प्रजननां मूलतः उत्तरारणिम्)।

"https://sa.wiktionary.org/w/index.php?title=प्रजनन&oldid=501312" इत्यस्माद् प्रतिप्राप्तम्