प्रतिच्छाया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिच्छाया, स्त्री, (प्रतिगता छायामिति ।) प्रतिकृतिः । मूर्त्तिसदृशमृच्छिलादिनिर्म्मितप्रतिरूपम् । इत्य- मरभरतौ ॥ (यथा, हरिवंशे । १५१ । ३० । “माययास्य प्रतिच्छाया दृश्यते हि नटालये । देहार्द्धेन तु कौरव्य ! सिषेवे च प्रभावतीम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिच्छाया स्त्री।

प्रतिमा

समानार्थक:प्रतिमान,प्रतिबिम्ब,प्रतिमा,प्रतियातना,प्रतिच्छाया,प्रतिकृति,अर्चा,प्रतिनिधि,छाया

2।10।35।2।5

सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्. प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया॥

 : लोहप्रतिमा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिच्छाया¦ स्त्री प्रतिरूपा छायायाः प्रा॰ स॰। प्रतिरूपायां

१ प्रतिमायां

२ सादृश्ये च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिच्छाया¦ f. (-या)
1. An image, a statue, a bas-relief, a picture.
2. A reflected image, a shade or shade or shadow. E. प्रति again, छाया a shadow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिच्छाया/ प्रति--च्छाया f. reflection , likeness , image , shadow , phantom Hariv. S3am2k.

प्रतिच्छाया/ प्रति--च्छाया f. the distorted image of a sick man (indicative of approaching death) Car.

"https://sa.wiktionary.org/w/index.php?title=प्रतिच्छाया&oldid=501531" इत्यस्माद् प्रतिप्राप्तम्