प्रतिदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदानम्, क्ली, (प्रतिकृत्य दानं पतिरूपं दानं वा ।) विनिमयः । न्यस्तार्पणम् । इत्यमरः । २ । ९ । ८१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदान नपुं।

स्वामिने_निक्षेपार्पणम्

समानार्थक:प्रतिदान

2।9।81।1।3

पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्. क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदान¦ न॰ प्रतिरूपं तुल्यरूपं दानम् प्रा॰ स॰। विनिमये

१ तुल्यरूपदाने न्यस्तस्य द्रव्यस्य

२ प्रत्यर्पणे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदान¦ n. (-नं)
1. The return or re-delivery of a deposit.
2. Barter, exchange.
3. Giving back or in return for. E, प्रति again, दान a giving.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदानम् [pratidānam], 1 Restoration, giving back, restitution (as of a deposit).

Barter, exchange.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदान/ प्रति- n. restitution (of a deposit) , restoration L.

प्रतिदान/ प्रति- n. giving or a gift in return Das3. Pa1n2. 1-4 , 92

प्रतिदान/ प्रति- n. exchange , barter L. ( v.l. for परि-द्).

"https://sa.wiktionary.org/w/index.php?title=प्रतिदान&oldid=501558" इत्यस्माद् प्रतिप्राप्तम्