प्रतिपत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपत्तिः, स्त्री, (प्रतिपदनमिति । प्रति + पद् + क्तिन् ।) प्रवृत्तिः । (यथा, कुमारे । ५ । ४२ । “मनस्विनीनां प्रतिपत्तिरीदृशी ॥”) प्रागल्भ्यम् । गौरवम् । (यथा, युक्तिकल्पतरौ चारलक्षणे । “सुभक्तो राजसु तथा कार्य्याणां प्रतिपत्तिमान् ॥”) संप्राप्तिः । (यथा, रघुः । १ । १ । “वागार्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्व्वतीपरमेश्वरौ ॥”) प्रबोधः । (यथा, भागवते । ३ । ६ । १४ । “चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥”) पदप्राप्तिः । इति मेदिनी । ते, २०९ ॥ मीमां- सकमते फलशून्यकर्म्माङ्गम् । यथा । देव- तोद्देशेन यागादौ त्यक्तहविरादेरग्नौ निःक्षेपः । पूजितप्रतिमादेर्जले विसर्जनमित्यादि । श्राद्धादौ सर्व्वशेषाङ्गकर्म्म यथा । प्रतिपत्तिरूपकर्म्माङ्ग एव प्रतिपाद्याभावे तन्निवृत्तिः । इति तिथ्यादि- तत्त्वम् ॥ * ॥ निर्व्वाहिताङ्गकद्रव्यकरणकाङ्गत्वं प्रतिपत्तिरूपकर्म्माङ्गत्वम् । प्रतिपत्तिकर्म्म उत्तरा क्रिया । यत्र एकेन द्रव्येण कर्म्म- द्वयं निर्व्वाह्यते तत्र उत्तरं कर्म्म प्रतिपत्तिकर्म्म । तन्निर्व्वाहकञ्च प्रतिपाद्यम् । इति तट्टीकायां काशीरामवाचस्पतिः ॥ * ॥ अथ प्रतिपत्त्यधि- करणम् । शकृन्निरस्यति लोहितं निर- स्यति गुदेनोपयजति सर्व्वं जुहोति । इत्य- ग्नीसोमीयपशौ श्रूयते । शकृन्निरस्यतीति दृष्टा- न्तार्थम् । यथा पशोरुदरवर्त्तिशकृत् त्यजति तथा लोहितमपि त्यजति । अन्यत्र पशोः शीर्षमांसोपक्रमेण होमः । अत्र तु गुदमांसोप- क्रमेणेति । तत्र च यज्ञशेषमृत्विग्भ्यो ददातीति परिभाषया मांसस्योत्तरा प्रतिपत्तिः प्राप्ता । अत्र सर्व्वहवनेन प्रतिपत्त्यभावात् कर्म्मवैगुण्यं स्यादिति । अत्र सिद्धान्तः । यदिकारादुपपत्ति- रिति । यदि प्रतिपाद्यं स्यात् तदा प्रतिपत्ति- रङ्गमित्यर्थः । इति रामकृष्णीयाघिकरण- कौमुदी ॥ * ॥ अपि च । “उपांशुयाजद्रव्येण शेषकार्य्यं भवेन्न वा । भवेद्धविर्भ्यः सर्व्वेभ्य इत्युक्त्या प्रापितत्वतः ॥ उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् । अतो न प्रतिपत्त्यर्हः शेषकार्य्यं ततः कथम् ॥” इति माधवीयाधिकरणमालायाम् ५ पादे प्रथ- माधिकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपत्ति¦ स्त्री प्रति + पद--क्तिन्।

१ प्रवृत्तौ

२ प्रानल्भ्ये

३ गौरवे

४ प्राप्तौ

५ पदप्राप्तौ

६ कर्त्तव्यताज्ञाने च मेदि॰।
“विषादलुप्तप्रतिपत्तिविस्मितम्” इति रथुः। मीमांसकमते

७ फलशून्यकर्माङ्गभेदे यथा श्राद्धादौ दत्तदूव्यस्य कुशमय-ब्राह्मणपक्षे जलादौ निक्षेपः। पूजितप्रतिमादेश्च जलादौनिक्षेपः।

८ स्थापनमात्रे च कात्या॰ श्रौत॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपत्ति¦ f. (-त्तिः)
1. Fame, renown, reputation.
2. Gaining, getting, obtaining, acquirement.
3. Action, wordly practice or activity, as opposed to religious contemplation.
4. Use, application, profit.
5. Arrogance, audacity, confidence.
6. Knowledge, perception, observation, determination, ascertainment.
7. Elevation, exalta- tion, promotion, acquirement of rank or dignity.
8. Acknowledg- ment, assent, admission, aceptance.
9. Inspiring trust or confi- dence, satisfying, shewing in proof.
10. Respectful or affectionate behaviour.
11. Purpose, design.
12. Comprehending, includ- ing.
13. Distribution, disposal.
14. Giving, presentation.
15. Inte- llect, intelligence.
16. Inclination, tendency.
17. Method, means.
18. Promotion, preferment.
19. Proof, conviction.
20. Under- taking, commencement.
21. Resolution.
22. Procedure, act of proceeding.
23. Knowledge of what to do.
24. Blinding, mislead- ing, deceiving.
25. Throwing Ghee on the fire, or images into a sacred stream, or any similar rite from which no advantage is expected. E. प्रति severally or towards, &c. पद् to go, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपत्तिः [pratipattiḥ], f.

Getting; acquirement, gain; चन्द्रलोक- प्रतिपत्तिः; स्वर्ग˚ &c.

Perception, observation, consciousness, (right) knowledge; वागर्थप्रतिपत्तये R.1.1; तयोरभेदप्रतिपत्तिरस्ति मे Bh.3.99; गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति Vās.

Assent, compliance, acceptance; प्रतिपत्तिपराङ्मुखी Bk.8.95 'averse from compliance, unyielding'.

Admission, acknowledgment.

Assertion, statement.

Undertaking, beginning, commencement.

Action, proceeding, course of action, procedure; वयस्य का प्रतिपत्तिरत्र M.4; Ku.5.42; विषाद- लुप्तप्रतिपत्तिविस्मितं सैन्यम् R.3.4 'which did not know what course of action to follow through dismay'.

Performance, doing, proceeding with; प्रस्तुतप्रतिपत्तये R.15.75.

Resolution, determination; कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम वेदने Rām.2.22.16; व्यवसायः प्रतिपत्तिनिष्ठुरः R.8.65.

News, intelligence; कर्मसिद्धावाशु प्रतिपत्तिमानय Mu.4; Ś.6.

Honour, respect, mark of distinction, respectful behaviour; सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया Ś.4.17;7.1; R.14.22;15.12; तत् कस्मादेतस्मिन् महानुभावे प्रतिपत्तिमूढा तिष्ठसि Nāg.1; यत्स महानुभावो वाङ्मात्रेणापि अकृतप्रतिपत्तिः अदक्षिणेति मां संभावयिष्यति Nāg.2.

A method, means.

Intellect, intelligence.

Use, application.

Promotion, preferment, exaltation.

Fame, renown, reputation.

Boldness, assurance, confidence.

Conviction, proof.

A rite from which no advantage accrues.

The concluding portion of an action. (In Daṇḍaviveka, G. O. S.52, p.259, it means punishment of an offence.)

Disposing of a matter or a thing which has served the purpose of something else; यद् येन प्रयोजनेन सम्बद्ध- मुत्पद्यते तत् तदर्थमेव न्याय्यम् । तस्यान्यत्र गमने प्रतिपत्तिरित्येतदुपपद्यते ŚB. on MS.4.2.19. Also cf. यष हि न्यायो यदन्यत्र कृतार्थ- मन्यत्र प्रतिपाद्यत इति ŚB. on MS.4.2.22; cf. also प्रतिपत्तिश्च विविक्तकरणेन उपकरोति ŚB. on MS.6.4.3. Hence प्रतिपत्ति- कर्मन् means 'a mere disposal' (as opposed to अर्थकर्मन्); किं शाखाप्रहरणं प्रतिपत्तिकर्म उतार्थकर्मेति ŚB. on MS.4.2.1.

giving (दान); अपात्रे प्रतिपत्तिः; Mb.12.26.31; दानवारि- रसिकाय विभूतेर्वश्मि ते$स्मि सुतरां प्रतिपत्तिम् N.21.63.

Remedy (प्रतिविधान); प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः Mb.7.46. 3. -Comp. -दक्ष a. knowing how to act. -पटहः a kind of kettle drum. -पराङ्मुख a. obstinate, unyielding; Bk. -प्रदानम् Conferring promotion. -भेदः difference of view. -विशारद a. knowing how to act, skilful, clever; वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः Mb.1.227.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपत्ति/ प्रति- f. gaining , obtaining , acquiring Gaut. S3am2k.

प्रतिपत्ति/ प्रति- f. perception , observation , ascertainment , knowledge , intellect MBh. Ka1v. etc.

प्रतिपत्ति/ प्रति- f. supposition , assertion , statement Bhartr2. Tattvas.

प्रतिपत्ति/ प्रति- f. admission , acknowledgment Ya1jn5.

प्रतिपत्ति/ प्रति- f. giving , granting , bestowing on( loc. or comp) MBh. Ka1m.

प्रतिपत्ति/ प्रति- f. causing , effecting Ka1m.

प्रतिपत्ति/ प्रति- f. beginning , action , procedure in or with( loc. gen. or comp. ) MBh. Ka1v. etc. ( तत्र का प्रतिपत्तिः स्यात्, what is to be done there? MBh. ; का तस्य प्रतिपत्तिः. what is to be done with it? Kull. )

प्रतिपत्ति/ प्रति- f. respectful reception or behaviour , homage , welcome ib. ( त्तिं-दा, to show honour S3ak. )

प्रतिपत्ति/ प्रति- f. confidence , assurance , determination R. (See. अ-प्रत्प्)

प्रतिपत्ति/ प्रति- f. resource , means for( loc. ) , expedient against( gen. ) Jaim.

प्रतिपत्ति/ प्रति- f. high rank or dignity , rule , reign Cat.

प्रतिपत्ति/ प्रति- f. conclusion A1s3vS3r.

"https://sa.wiktionary.org/w/index.php?title=प्रतिपत्ति&oldid=501595" इत्यस्माद् प्रतिप्राप्तम्