प्रतिबिम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबिम्ब नपुं।

प्रतिमा

समानार्थक:प्रतिमान,प्रतिबिम्ब,प्रतिमा,प्रतियातना,प्रतिच्छाया,प्रतिकृति,अर्चा,प्रतिनिधि,छाया

2।10।35।2।2

सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्. प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया॥

 : लोहप्रतिमा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबिम्ब/ प्रति--बिम्ब n. (rarely m.) the disc of the sun or moon reflected (in water)

प्रतिबिम्ब/ प्रति--बिम्ब n. a reflection , reflected image , mirrored form MBh. Pan5cat. Ka1v. etc. (also बक)

प्रतिबिम्ब/ प्रति--बिम्ब n. a resemblance or counterpart of real forms , a picture , image , shadow W.

प्रतिबिम्ब/ प्रति--बिम्ब n. (among the synonyms of " equal " Ka1vya7d. )

प्रतिबिम्ब/ प्रति--बिम्ब n. N. of the chapters of the काव्य-प्रकाशादर्शCat.

प्रतिबिम्ब/ प्रति--बिम्ब Nom. P. बति, to be reflected or mirrored Kap. Sch.

"https://sa.wiktionary.org/w/index.php?title=प्रतिबिम्ब&oldid=501650" इत्यस्माद् प्रतिप्राप्तम्