प्रतियोगी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतियोगी, [न्] त्रि, (प्रतिरूपं युज्यते इति । प्रति + युज् + घिनुण् ।) विरोधी । यथा, -- “साध्यवत्प्रतियोगिकान्योन्याभावासामानाधि- करण्यम् । इति चिन्तामणिः ॥ सत्प्रतिपक्षः । यथा, -- “प्रतियोगिनं दृष्ट्वा प्रतियोगी निवर्त्तते ।” इति प्राचीनकारिका ॥

"https://sa.wiktionary.org/w/index.php?title=प्रतियोगी&oldid=501711" इत्यस्माद् प्रतिप्राप्तम्