प्रतीक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्ष [pratīkṣa] प्रतीक्षक [pratīkṣaka] प्रतीक्षिन् [pratīkṣin], प्रतीक्षक प्रतीक्षिन् a. Expectant, waiting for.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्ष/ प्रती mf( आ)n. looking backward(See. अप्र्)

प्रतीक्ष/ प्रती mf( आ)n. (also क्षकR. )looking forward to , waiting for , expectant of( ifc. ) MBh. Ka1v. etc.

प्रतीक्ष/ प्रती mf( आ)n. having regard to( ifc. ) Hariv.

"https://sa.wiktionary.org/w/index.php?title=प्रतीक्ष&oldid=501896" इत्यस्माद् प्रतिप्राप्तम्