प्रतीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीतः, त्रि, (प्रतीयते स्म प्रत्येकमगाद्वेति । प्रति + इण् + कर्म्मणि कर्त्तरि वा क्तः ।) ख्यातः । इत्यमरः । ३ । १ । ९ ॥ (यथा, रामायणे । २ । ८ । १० । “प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम् । उपस्थास्यसि कौशल्यां दासीवत्त्वं कृता- ञ्जलिः ॥”) सादरः । ज्ञातः । हृष्टः । इति मेदिनी । ते, १२५ ॥ (पुं, विश्वेदेवानामन्यतमः । यथा, महा- भारते । १३ । ९१ । ३२ । “अनुकर्म्मा प्रतीतश्च प्रदाताथांशुमांस्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीत वि।

प्रसिद्धः

समानार्थक:प्रतीत,प्रथित,ख्यात,वित्त,विज्ञात,विश्रुत,प्रसिद्ध

3।1।9।2।1

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रतीत वि।

प्रमुदितः

समानार्थक:हृष्ट,मत्त,तृप्त,प्रह्लन्न,प्रमुदित,प्रीत,प्रतीत

3।3।82।1।1

ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे। विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीत¦ त्रि॰ प्रति + इण--क्त।

१ ख्याते

२ ज्ञाते अमरः।

३ हृष्टे

४ सादरे च राजनि॰।

५ विश्वदेवगणमेदे पु॰ भा॰ अनु॰

९१ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीत¦ mfn. (-तः-ता-तं) Famous, celebrated, renowned.
2. Known by the name of, called.
3. Glad, delighted, pleased.
4. Respectful.
5. Past, gone.
6. Proved, established.
7. Firmly determined.
8. Learned.
9. Believing in E. प्रति before, इ to go, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीत [pratīta], p. p.

Set forth, started.

Gone by, past, gone; एवं राजर्षयः सर्वे प्रतीता रघुनन्दन Rām.2.17.14.

Believed, trusted.

Proved, established.

Acknowledged, recognised.

Called, known as, named.

Well-known, renowned, famous; ततः प्रतीतं प्लवतां वरिष्ठम् Rām.4.65.35; स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक्तनयं प्रतीतम् Bhāg.3.1.25.

Firmly resolved.

(a) Convinced, of a firm conviction. (b) Believing, trusting, confident.

Pleased, delighted; cf. प्रतीतः सादरे ज्ञाते हृष्टप्रख्यातयोः त्रिषु Medinī; Rām.2.71.19; R.3.12; 5.26;14;47;16.23; भव इव षण्मुखजन्मना प्रतीतः Bu. Ch. 1.94; अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः 2.47.

Respectful.

Clever, learned, wise. -Comp. -आत्मन् confident, resolute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीत/ प्रती mfn. acknow. ledged , recognized , known( श्यामैति, " by the name of -SS3am2k ") Nir. Mn. MBh. etc.

प्रतीत/ प्रती mfn. convinced of anything , trusting in , firmly resolved upon( comp. ) Kat2hUp. MBh. Hit.

प्रतीत/ प्रती mfn. satisfied , cheerful , glad , pleased AitBr. MBh. etc.

प्रतीत/ प्रती mfn. respectful L.

प्रतीत/ प्रती mfn. past , gone L.

प्रतीत/ प्रती mfn. clever , wise L.

प्रतीत/ प्रती m. N. of a divinity enumerated among the विश्वेदेवाs. MBh.

प्रतीत/ प्रती etc. See. under 2. प्रती-.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRATĪTA : A Viśvadeva. (Śloka 32, Chapter 92, Anu- śāsana Parva).


_______________________________
*2nd word in right half of page 605 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रतीत&oldid=501910" इत्यस्माद् प्रतिप्राप्तम्