प्रत्यक्षता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्षता [pratyakṣatā] त्वम् [tvam], त्वम् 1 Perceptibility, ocular proof.

Standing face to face.

Explicitness.

(In phil.) ...... तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकार- वृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् Vedānta P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्षता/ प्रत्य्-अक्ष--ता f. the being before the eyes , -bbefore visible , visibility MBh. Katha1s. Ma1rkP. etc.

प्रत्यक्षता/ प्रत्य्-अक्ष--ता f. addressing in the 2nd person MW.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यक्षता&oldid=501951" इत्यस्माद् प्रतिप्राप्तम्