प्रत्यवाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवायः, पुं, (प्रत्यवाय्यते इति । प्रति + अव + अय गतौ + घञ् ।) पापम् । दुरदृष्टम् । यथा, “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते ॥” इत्येकादशीतत्त्वे जावालवचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवाय¦ पु॰ प्रति + अव--इण--करणे अच्।

१ पापे
“अनुत्-पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते” जावालिः। भावे अच्।

२ वैमत्याचरणे मनुः

४ ।

२४

५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवाय¦ m. (-यः)
1. Sin.
2. Disappearance, either of what exists or non- production of what does not exist.
3. Reverse, contrary course or proceeding.
4. Disappointment.
5. Disarrangement. E. प्रति and अव before, इण् to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवायः [pratyavāyḥ], 1 Decrease, diminution.

An obstacle, impediment; danger; कुमारेण बहुप्रत्यवाये$स्मिन् प्रदेशे कुतूहलिना न स्थातव्यम् Nāg.4; U.1.8.

A contrary or opposite course, contrariety; उत्तमानुत्तमान् गच्छन् हीनान् हीनांश्च वर्जयन् । ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ Ms.4.245.

A sin, an offence, sinfulness; अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते Jābāli; नेहाभिक्रमनाशो$स्ति प्रत्यवायो न विद्यते Bg.2.4

Disappointment.

Disappearance of an existing thing.

Non-production of what does not exist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवाय/ प्रत्य्- m. decrease , diminution Ka1tyS3r. MBh.

प्रत्यवाय/ प्रत्य्- m. reverse , contrary course , opposite , conduct Mn. iv , 245

प्रत्यवाय/ प्रत्य्- m. annoyance , disappointment S3ak. Prab.

प्रत्यवाय/ प्रत्य्- m. offence , sin , sinfulness A1past. Veda7ntas.

प्रत्यवाय/ प्रत्य्- m. disappearance of what exists or non-production of what does not exist W.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यवाय&oldid=502009" इत्यस्माद् प्रतिप्राप्तम्