प्रत्यादेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यादेशः, पुं, (प्रत्यादेशनमिति । प्रति + आ + दिश् + घञ् ।) निराकरणम् । प्रत्याख्यानम् । इत्यमरः । ३ । २ । ३१ ॥ (यथा, मेघदूते । ९६ । “प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविला- सम् ॥” प्रसङ्गनिवारणम् । इति कुल्लूकभट्टः ॥ यथा, मनुः । ८ । ३३४ । “येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥”) भक्तं प्रति देवानामादेशश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यादेश पुं।

निराकरणम्

समानार्थक:प्रत्याख्यान,निरसन,प्रत्यादेश,निराकृति

3।2।31।2।3

निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्. प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः॥

वैशिष्ट्य : निराकरणशीलः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यादेश¦ पु॰ प्रति + आ + दिश--भावे घञ्।

१ निराकरणे अमरःभक्तान् प्रति आदेशः।

२ भक्तान् प्रति अभीष्टसिद्ध्यर्थंदेवानादेशे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यादेश¦ m. (-शः)
1. Rejection, disallowance.
2. Information, apprising, informing.
3. Warning, caution.
4. Refusal, denial.
5. Putting to shame, obscuring.
6. Heavenly annunciation or declaration. E. प्रति, आङ् before, दिश् to shew, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यादेशः [pratyādēśḥ], 1 An order, a command.

Information, declaration.

Refusal, denial, rejection, repulse, repudiation; प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि Me.116; 97; Ś.6.9.

Obscuring, eclipsing, one that obscures, puts to shame or throws into shade; या प्रत्यादेशो रूप- गर्वितायाः श्रियः V.1; K.5.

Caution, warning.

Particularly divine caution, supernatural warning.

Reproach; न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः Mb.3. 2.12.

Prevention, defence (निवारण); तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः Ms.8.334.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यादेश/ प्रत्य्- m. order , command Vet.

प्रत्यादेश/ प्रत्य्- m. an offer Ja1takam.

प्रत्यादेश/ प्रत्य्- m. rejection , refusal Ka1lid.

प्रत्यादेश/ प्रत्य्- m. warning , determent , prevention Mn. viii , 334

प्रत्यादेश/ प्रत्य्- m. obscuring , eclipsing Das3.

प्रत्यादेश/ प्रत्य्- m. putting to shame Ka1d.

प्रत्यादेश/ प्रत्य्- m. who or what puts to shame , shamer of , reproach to( gen. ) Vikr.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यादेश&oldid=502029" इत्यस्माद् प्रतिप्राप्तम्