प्रत्यावर्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यावर्तनम् [pratyāvartanam] प्रत्यावृत्तिः [pratyāvṛttiḥ], प्रत्यावृत्तिः Returning, coming back.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यावर्तन/ प्रत्य्- n. coming back , returning R.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यावर्तन&oldid=502043" इत्यस्माद् प्रतिप्राप्तम्