प्रनष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रनष्टः, त्रि, (प्र + नश् + क्तः ।) प्रकर्षेण नाश- युक्तः । “कश्चिदज्ञानसम्भूतः प्रनष्टस्ते धनञ्जय ! ॥” इति श्रीभगद्गीतायाम् १८ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रनष्ट¦ त्रि॰ प्र + नश--क्त शान्तत्वाभावात् न णत्वम्। नाशप्रति-योगिनि
“प्रनष्टस्वामिकं द्रव्यं राजा त्र्यव्दं निधाप-येत्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रनष्ट¦ f. (-ष्टा)
1. Lost.
2. Disappeared, vanished.
3. Perished, ruined.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रनष्ट [pranaṣṭa], p. p.

Disappeared, vanished, not to be seen.

Lost; Pt.4.35.

Perished, dead.

Ruined, destroyed, annihilated.

Escaped. -Comp. -स्वामिकa. प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् Ms.8.3.

प्रनष्ट [pranaṣṭa], See under प्रणश्; प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् Ms.8.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रनष्ट/ प्र-नष्ट mfn. (wrongly written प्र-णष्टPa1n2. 8-4 , 36 Sch. )lost , disappeared , vanished , ceased , gone , perished , destroyed , annihilated Mn. MBh. etc.

प्रनष्ट/ प्र-नष्ट See. प्र-णश्, p.659.

"https://sa.wiktionary.org/w/index.php?title=प्रनष्ट&oldid=502215" इत्यस्माद् प्रतिप्राप्तम्