प्रपन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्नः, त्रि, (प्रपद्यते स्मेति । प्र + पद् + क्तः ।) शरणागतः । यथा, -- “गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥” इति मार्कण्डेयपुराणे मृत्युजयो नाम ७ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्न¦ त्रि॰ प्र + पद--क्त। शरणागते
“प्रपन्नार्त्तिहरे! देवि!” इति चण्डी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Taking refuge with.
2. Reaching, arriving at.
3. Seeking, adhering to.
4. Effecting, producing.
5. Promised, assent- ed to.
6. Attained, obtained, possessed of.
7. Poor.
8. Distressed. E. प्र before, पद् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्न [prapanna], p. p.

Arriving at, reaching or going to.

Resorting to, betaking oneself to; इयं प्रपन्ना तपसे तपोवनम् Ku.5.59;3.5.

Taking refuge with, seeking protection with, suppliant or submissive to; शिष्यस्ते$हं शाधि मां त्वां प्रपन्नम् Bg.2.7; पुनर्भवक्लेशभयात् प्रपन्नः Ku; प्रपन्नार्तिहरे ! देवी ! Chaṇḍīpāṭha.

Adhering to.

Furnished or endowed with, possessed of; प्रत्यक्षाभिः प्रपन्नस्तनुभिः Ś.1.1.

Promised.

Got, obtained.

Poor, distressed.

Effecting, producing. -Comp. -पालः an epithet of Kṛiṣṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्न/ प्र-पन्न mfn. arrived at , come to( शरणम्, for protection) , got into (any condition) ChUp. MBh. Ka1v. etc.

प्रपन्न/ प्र-पन्न mfn. (with पादौ)fallen at a person's feet R.

प्रपन्न/ प्र-पन्न mfn. suppliant(See. comp. )

प्रपन्न/ प्र-पन्न mfn. approached , appeared , happened , occurred R.

प्रपन्न/ प्र-पन्न mfn. acknowledged (as a claim) Ya1jn5.

प्रपन्न/ प्र-पन्न mfn. provided with( instr. ) S3ak. 1 , 1

प्रपन्न/ प्र-पन्न mfn. effecting , producing W.

प्रपन्न/ प्र-पन्न mfn. poor , distressed ib.

प्रपन्न/ प्र-पन्न etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=प्रपन्न&oldid=502239" इत्यस्माद् प्रतिप्राप्तम्